SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ANCIENT JAINA HYMNS ये जानन्ति जपन्ति सन्ततमभिध्यायन्ति मन्त्रधिकं ari सामाज्यलक्ष्मीः कृतकलानिलया जायते संमुखीना । सप्ताहगा; गाहगीराकृतिविदयशोगशिंगजमते मिग लोक सम्पूर्ण कामोऽगितगुणनिकरम्यगालम्बते ते ॥११॥ कृत्यालीक न बागेतराजयुगले नाभिदेश न वस्त्र गम्त हस्ताही वाभिमतफलदं गनि संस्थापयित्वा । पाच गझवगग गुरतकणि ये जपन्तीद शश्व भल्या यान्ति मिति तनुतरदुरिता दिवः सदभवेश्च ॥१२॥ दुर्यानगमनमानलाटो दुर्दमदन्तावल: श्रीधाराद्विमलपयोगकमलप्रीतिमदानोग्ज्वलः । रामशानभवलापतापयन चालावलीभूगलो वस्तादशेपसलः सलीकृतमल: सियागनाकामलः ॥१३॥ महिन तारणीन्द्रनालजटिलोऽशुद्रतामाकन्दलः । सम्यगनानगलप्रवाहपयसा प्रक्षालितगातलः । स्वर्गनलः मुसाधितफलो दोरीत्यवारागलो दत्ताभीएफलः पुनातु भुवनं पावों घनश्यामलः ॥१५॥ पाव त्वत्पदपाजनकृते सत्केतकीनां वने। तीक्ष्णरकटकण्टकैश्न सततं विध्यन्ति येषां कराः । तेषां चारुपतिवरेव भविनां चक्रित्वशकश्रियः स्वैरम्थैर्यतया गलबहिता भन्यं भजन्ते प्रभो ॥१५॥ साफल्यं जनुपो ममाद्य सुतरां जातं प्रशस्यो दिनः लाध्यं जीवितमद्य हृद्यसफलश्रेयानयं स क्षणः । जाता कृत्यकृतार्थिनी बहुफला सा धारिका कारिका सौख्यस्येव यदीश शर्मकृदिदं त्वदर्शनं प्रापितम् ॥१६॥ 116
SR No.011036
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherSCIndia Oriental Institute Ujain
Publication Year1952
Total Pages185
LanguageEnglish
ClassificationBook_English, Literature, & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy