SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ THE TEXTS निःसंख्यसारशरणं शरणं शरण्य- ' मीशं प्रपद्य मृगपस्य शरन्नखस्य । हेलाविनिर्दलित कुम्भिघटस्य सत्त्वा स्त्रासं विहाय भवतः स्मरणाद्व्रजन्ति ॥४१॥ देवेन्द्रवन्द्य विदिताखिलवस्तुसार त्वद्भक्तितः झगिति जीवितसंशयाप्ताः । कासक्षयज्वरजलोदररुक्प्रतप्ता मर्त्या भवन्ति मकरध्वजतुल्यरूपाः ॥४२॥ यद्यस्ति नाथ भवदहिसरोरुहाणा-' मन्तः षडंन्हितुलित सुधियां तदाशु | मोक्षं भजन्ति निबिड निगडैनिंबद्धा आपादकण्ठमुरुशृङ्खलवेष्टिताङ्गाः ॥४३॥ इत्थं समाहितधियो विधिवज्जिनेन्द्र मत्तेभवायनलनागरणाङ्गणोत्थाः । हर्यामवेधनभियश्च गलन्ति तस्य यतावकं स्तवमिमं मतिमानधीते ॥४४॥ भव्याङ्गिदृक्कुमुदचन्द्रनिभप्रभाव यस्त्वां नवीति वरकाणपुराधिपैवंऽ भोगीन्द्रभोगिललनाञ्चित पार्श्वदेव । तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥४५॥ 10 ( 1 ) I. 40a. (2) B. 40d. (3) K. 41a. (4) B. 41d. (5) K. 423. (6) B. 42a. (7) K. 43a. (S) B. 43d. (9) Purport only of K. 44a. (wording changed) "जननयनकुमुदचन्द्र" ( 10 ) B. 44d. 113
SR No.011036
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherSCIndia Oriental Institute Ujain
Publication Year1952
Total Pages185
LanguageEnglish
ClassificationBook_English, Literature, & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy