SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ THE TEXTS चित्रं विभो कथमवाङ्मुखवृन्तमेव' सुनोत्रं तव किरन्ति यथा सुरास्ते । नैवं परस्य; महिमा सुमणेस्तु यादृङ् नैवं तु काचशकले किरणाकुलेऽपि ॥ २ ॥ ॥ स्थाने गभीरहृदयोदधिसम्भवा या वाचस्तवामृततुला विबुधास्त्वदीयाः । यजुषां सुमनसां न परो भवत्तः कश्चिन्मनो हरति नाथ भवान्तरेऽपि ॥२२॥ स्वामिन्सुदूरमवनम्य समुत्पतन्तः ' संसूचयन्ति भविकानिति चामराः किम् । यन्नेतरा सुतमसूत विभो समं ते स्त्रीणां शतानि शतशो जनयन्ति पुत्रान् ॥२३॥ श्यामं गभीरगिरमुज्ज्वलहेमरत्न सिंहासनेऽमरगिरिस्थनवाम्बुदाभम् । त्वामीक्षते भविककेकिगणो यतस्त्वं नान्यः शिवः शिवपदस्य मुनीन्द्र पन्थाः ॥ २४ ॥ उद्गच्छता तव शितिद्युतिमण्डलेन' भात्या वपुः परिवृतं सुषमां विभर्त्ति । लुम्पत्यशोककिसलान्सलतानतस्त्वां 10 ज्ञानस्वरूपममलं प्रवदन्ति सन्तः " ॥२५॥ (1) KX. 203. (2) B. 20d. (3) K. 21a. (4) B. 121d. (6) B. 22a. (7) K. 23a. (S) B. 23d. (9) K. 24a. (10) 109 (5) K. 22a. B. 24d.
SR No.011036
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherSCIndia Oriental Institute Ujain
Publication Year1952
Total Pages185
LanguageEnglish
ClassificationBook_English, Literature, & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy