SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ . ANCIENT JAINA HYMNS भो भोः प्रमादमवधूय भजध्वमेन' कर्मच्छिदे विभुमिति त्रिजगज्जनौघानं । आमन्त्रयत्यमर दुन्दुभिरुन्नदस्ते व्यक्तं त्वमेव भगवन पुरुषोत्तमोऽसि ॥२६॥ उद्योतितेपु भवता भुवनेषु नाथ' भ्रष्टाधिकार इव तारकवच्छशाङ्कः । श्वेतातपत्रमिपतस्त्रितनुर्विधत्ते तुभ्यं नमो जिन भवोदधिशोपणाय ॥२७॥ स्वेन प्रपूरितजगत्त्रयपिण्डितेन' चन्द्रांशुसान्द्रयशसा गुणराशिपूर्णः । दोपैरलब्धनिलयैर्गमितैर्विदूरैः __ स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥२८॥ दिव्यस्रजो जिन नमत्रिदशाधिपानां' मूर्नो महामणिमयानपहाय मौलीन् । शेश्रय्यति क्रमयुगं तव तत्प्रतिक्षि मुच्चैरशोकतरुसंश्रितमुन्मयूखम् ॥२९॥ त्वं नाथ जन्मजलधेविपराङ्मुखोऽपि तीर्णश्च तारयसि संश्रितभव्यलोकम् । धामस्थितं भविकहृत्सु तमोपहं ते तुङ्गोदयादिशिरसीव सहस्ररश्मेः ॥३०॥ (6) (1) K. 25a. (2) B. 25d. (3) K. 26a. (4) B. 26d. (8) K. 272. B. 27d. (7) K. 28a. (8) B. 28a. (9) K. 29a. (10) B. 29d. 110
SR No.011036
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherSCIndia Oriental Institute Ujain
Publication Year1952
Total Pages185
LanguageEnglish
ClassificationBook_English, Literature, & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy