SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ANCIENT JAINA HYMNS ध्यानाजिनेश भवतो भविनः क्षणेन' कर्मावलिक्षयकरान मनाक् चलेयुः । दुर्गोपसर्गनिवहेन; युगान्तवातैः कि मन्दराद्रिशिखर चलितं कदाचित् ॥१६॥ अन्तः सदैव जिन यस्य विभाज्यसे त्वं' मन्ये तदेव हृदयं निलयं शिवस्य । यस्मिस्तमः प्रशमयन्नपधूमवर्ति दीपोऽपरस्त्वमसि नाथ जगत्मकाशः ॥१७॥ आत्मा. मनीपिभिरयं त्वदभेदबुद्धया-' रोपेण संस्मृत इह प्रगुणप्रभावः । त्वद्वद्भवेद्भविकपद्मवनावबोधः सूर्यातिशायिमहिमाऽसि मुनीन्द्र लोके ॥१८॥ त्वामेव वीततमसं परवादिनोऽपि प्राप्य प्रभो लघु तरन्ति भवाम्बुराशिं । वाक्यं तवेश जयताद्विमलावबोधं नित्योदयं दलितमोहमहान्धकारम् ॥१९॥ धर्मोपदेशसमये सविधानुभावाः' स्वान्ते समक्षसमुदो; भवशर्म भव्याः । नेच्छन्ति वा; फलितशस्यवतीह विश्वे कार्य कियजलधरैर्जलमारनप्रैः ॥२०॥ (6) (1) K. 15a. (2) B. 15d. (3) K. 16a. (4) B. 16d. (5) K. 174. B. 17d. (7) K. 18a. (8) B. 18a. (9) K. 19a. (10) B. 19d. 108
SR No.011036
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherSCIndia Oriental Institute Ujain
Publication Year1952
Total Pages185
LanguageEnglish
ClassificationBook_English, Literature, & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy