SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ .... THE TEXTS त्वं तारको जिन कथं भविनां त एव' यत्त्वां हृदा परिवहन्त्यथवान्तरस्थम् । त्वं तारयस्यथ न चेन्महतोऽय्यता का भूत्याश्रितं य इह नात्मसमं करोति ॥११॥ यस्मिन् हरप्रभृतयोऽपि हतप्रभावा-' स्तं मन्मथं क्षपयतो भवतोऽन्यदेवम् । कः सेवतेससितगव्यपयः प्रपीय क्षारं जलं जलनिधेरशितुं क इच्छेत् ॥१२॥ स्वामिन्ननल्पगरिमाणमपि प्रपन्ना स्त्वच्छासनं लघु तरन्ति भवाम्बुराशिम् । विश्वत्रयेऽप्यनुपमाः खलु ते प्रजातो यैः शान्तरागरुचिभिः परमानुभिस्त्वम् ॥१३॥ क्रोधस्त्वया यदि विभो प्रथमं निरस्तः' शेषद्विषो विमहसः स्वयमेव नेशुः । भानुर्विभां किमु हरेच्छशिमण्डलस्य यद्वासरे भवति पाण्डुपलाशकल्पम् ॥१४॥ त्वां योगिनो जिन सदा परमात्मरूप-' मारोप्य हृत्कमलकोशपदे भजेयुः । तेषां गुणाः शशिरुचः शवते त्रिलोकीं - कस्तान्निवारयति सञ्चरतो यथेष्टम् ॥१५॥ (6) (1) K. 10a. (2) B. 10d. (3) K. Ila. (4) B. 1ld. B. 12a. (7) K. 13a. (8) B. 13d. (9) K. 14a. (10) 107 (5) K. 12a. B. 14d.
SR No.011036
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherSCIndia Oriental Institute Ujain
Publication Year1952
Total Pages185
LanguageEnglish
ClassificationBook_English, Literature, & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy