SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ANCIENT JAINA HYMNS प्रणेमुषां कौसुमशेखरन्ति दि ग्विलासिनीनां विलसद्यशांसि यत् । स्फुरन् गुणौधो हृदये च हारति प्रभुस्तवैवात्र पदप्रसन्नता ॥२१॥ व्यपास्य संसारविकारविप्लवा नमन्दमानन्दपदं दधास्यतः । भवोद्भवोपप्लवविप्लुतात्मनो मनः समाधानविधिं विधेहि मे ॥ २२॥ त एव वर्ण्या भगवन् विकल्पना निरस्य साम्यामृतनित्यशीतलाः । नासाग्रविन्यस्तदृशः स्मरन्ति ते पदाम्बुजं ये हृदयाम्बुजे निजे ॥२३॥ नो शास्त्रार्थे प्रसरति मतिर्नो तपस्सु प्रयत्नो नात्मध्याने धृतिरनुभवो नैव योगप्रयोगे । नाप्युत्साहः प्रथमजिन मे धर्मकृत्येऽपरस्मि - नोहे मुक्ति तदपि तब यत्तत्र भक्तिः प्रयोक्त्री ॥२४॥ कृतार्थितमनोरथः सकलवर्णसद्वर्णनः स सोममुनिसुन्दर त्रिदशवृन्दवन्धक्रमः । स दैवकुलिको मम प्रथमतीर्थनाथः पृथू करोत्ववितथाः प्रथाः प्रमथितापदां सम्पदाम् ||२५|| इत्थङ्कारं स्तुतिपथमहं त्वामनैषं कृतार्थ धर्मार्थादीन् स्वहितजनकानाप्तुकामः पुमर्थान्- | नाथः प्रार्थ्यप्रथननिपुणः प्राथ्यसे त्वत्प्रासादा छीनाभेय प्रशममधुरा मेऽस्तु सारोदयश्रीः ॥ २६ ॥ 104
SR No.011036
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherSCIndia Oriental Institute Ujain
Publication Year1952
Total Pages185
LanguageEnglish
ClassificationBook_English, Literature, & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy