SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ THE TEXTS (३) श्रोवरकाण-पार्श्वनाथ-स्तोत्रम् श्री-हेमविमलहरि-कृतम् । श्रेयोमहोदयलतावनयौवनश्री सम्प्राप्तिमाधवमगाधतरं महिम्ना । पार्श्वप्रभुं स्तवयुगैकपदैः समस्या बन्धान्नवीमि वरकाणपुरीगिरीशम् ॥१॥ कल्याणमन्दिरमुदारमवद्यभेदि' पादाम्बुजं त्रिजगतीश तव स्तवीमि । अम्भस्तरङ्गनिकरैः स्नपितं मिषेण भक्तामरप्रणतमौलिमणिप्रभाणाम् ॥२॥ यस्य स्वयं सुरगुरुगरिमाम्बुराशेः' प्रज्ञानिधिर्न हि विभुर्गदितुं गुणौघम् । अयणवायितगुणं परमेष्ठिवर्गे स्तोण्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥३॥ सामान्यतोऽपि तव वर्णयितुं स्वरूप मज्ञः कथं स्तुतिविधी प्रभवेयमीश । सङ्क्रान्तमप्सु शशिनं निशि वा विनाभ मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥४॥ मोहक्षयादनुभवन्नपि नाथ मयों मानातिगांस्तव गुणान्न हि चक्रमीष्ट । प्राज्यप्रभुत्वपरमेश्वरमप्रगाह्य को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥५॥ (3) "Kalyinamandira stotra" st. la. (2) "Bhaktimara-stotra" st.1a. K. 2a. (4) B. 2d. (5) K. 3a. (6) B. 3d. (7) K. a (8) B.4d. 105
SR No.011036
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherSCIndia Oriental Institute Ujain
Publication Year1952
Total Pages185
LanguageEnglish
ClassificationBook_English, Literature, & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy