SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ THE TEXTS भवद्वयीशर्मदधर्म (- - - - - - - -) हितयीमदीदृशः । तवोपकर्तुः धृतीनतीः स्तुती रतो न कस्कोविदधीत तत्त्वधीः ॥१५॥ धन्यास्त एव स्तवनैर्नवैर्नवै भवन्तमा (- - - - - - - - । ~ ~ ~ --) नल्पविकल्पकल्पना निरस्य वश्यात्मतया सुमेधसा ॥१६॥ न रुष्यसि त्वं न च तुष्यसि स्वत स्तदप्यनिष्टेष्टरमासमर्पणैः । (- - - -) देहभृतां तवेश त ल्लोकोत्तरं प्राभवमत्र चित्रंकृत् ॥१७॥ फलन्ति वाचां मनसां च गोचरै ध्रुवं फलदैवतपादपादपाः। भवांश्च विश्वेशितरप्यगोचरै जगत्यतस्ते समतादरिद्रता ॥१८॥ तव क्रमौ वन्दितुमुत्सुकायितः कृती स्वभावान्न हि नीचकैःशिराः । गरीयसा किं तु तदा समर्जित __ स्वधर्मसम्भारभरेण मन्महे ॥१९॥ उच्चैः क्रमादुन्नततां तव क्रमौ स्वस्मिन्नुदारप्रकृती दरीधृतः । स्वभाक्तिकानामपि तां चरीकृतः स देव दीयेत दयालुनापि यत् ॥२०॥ 103
SR No.011036
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherSCIndia Oriental Institute Ujain
Publication Year1952
Total Pages185
LanguageEnglish
ClassificationBook_English, Literature, & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy