SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ANCIENT JAINA HYMNS सुखापेक्षः श्रीमन् वृपम निखिलो दुःखविमुखो विमोक्षो दुःखेभ्यः प्रभवति सुधर्मानुपरमात् । सुसामग्रीयोगात्स च भवति तस्मादपि स त च्छूितानामन्योन्याश्रयमनयमेनं व्यपनयं ॥१०॥ पवित्रत्वद्गोत्रस्मरणविधिभिः संसृतिभवै धनापायैः कामैः प्रसृमरतराण्यान्तरतनौ । अवश्य नश्यन्ति प्रथमजिनपैनांसि भविनां विपावेगा वेगादिव पटुतरै गुलिजपैः ॥११॥ जगच्चक्षुः साक्षात्त्वमसि कमलोल्लासजनना दलक्ष्योऽप्यध्यक्षो भवभवतिरस्कारचतुरः । यतस्तेऽध्यक्षत्वे' प्रशमगुणभाजामसुखदा न हि प्रोज्जयन्तेऽभ्युदितुमवनौ तामसगणाः ॥१२॥ तवानुकम्प्येषु भवन्ति सवदा समृद्धयः सर्वहितार्थसिद्धिदाः । मतोऽनुकूले जलदेऽखिलं भवे दिलातलं मञ्जुलशालं न किम् ॥१३॥ शनैः शनैर्नीरदवृष्टिभिः क्षितौ प्रजायते शाखिगणः फलेग्रहिः । प्रसन्नतायाः पदपङ्कजस्य ते फलोदय(स्तत्)क्षणमे(व) न(1) ध्रुवः ॥१४॥ - - (1) Thus corrected on margin for original "STATU" and its first correction "दृश्यत्वे" entered above the line. 102
SR No.011036
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherSCIndia Oriental Institute Ujain
Publication Year1952
Total Pages185
LanguageEnglish
ClassificationBook_English, Literature, & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy