SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ THE TEXTS प्रणिन् विग्नौघान् प्रबलरिपुभूतादिदमनैः प्रयच्छन्नानन्दाभ्युदयमभितोऽभीष्टघटनैः । अपस्मारस्मेरस्मरगडुविकारज्वरमुखा रुजोऽजर्यस्थैर्यात् प्रमथसि सपर्या प्रणयिनाम् ॥ ५ ॥ इमौ रागद्वेषौ प्रसभमनिवार्यौ भववने प्रबाधेते व्याधाविव बहु मनो मे मृगमिव । कृपालुस्त्वं नाथस्त्रिजगदवनोपायजनक स्तदाभ्यां नो कस्मादवसि भवदेकाश्रितमिदम् || ६॥ स्फुरन् रागश्चौरो भवजलनिधौ' द्वेषमकरो महामोहग्राहो जनिमृतिचलद्वीचिनिचयाः । भृशं सर्वं दुःखमदमिदमभून्मे परमतो न च त्रातर्यस्मात्तव पदयुगल्याप्यत तरी ॥ ७ ॥ स्वयं निर्मायामी भृशमशुभमर्माण्यसुमतां तुदन्तो विद्वेष्याः सहचरणशीलाः प्रतिपदम् । यथा स्युस्ते चिन्त्या इह न हि बहिः स्थास्तदिव ते ततस्त्वं मद्दूरीभवनमुभयेषामपि कुरु ॥ ८ ॥ त्रिलोक्यन्तस्तावच्चिरपरिचितं राज्यमजितं जनस्वान्तास्थान्यां ननु विदधतां मोह महिमा | न यावत्सर्वान्ता रिपुकुलतरोर्मूलविभुजो हठात्तामाक्रामत्यधिप तव निस्सीममहिमा ॥ ९॥ (1) Thus corrected on margin, substituting the original reading “भवांभोधौ रागप्रवलचरटो". 101
SR No.011036
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherSCIndia Oriental Institute Ujain
Publication Year1952
Total Pages185
LanguageEnglish
ClassificationBook_English, Literature, & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy