SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ (६१) (१९) त निरुद्ध दर्शन ---- श्रावक यान्य देशि सुगुरुः क्षेत्रेत्र सर्वोत्तमः सेव्यः पुण्यवतां सतां सुचरण ज्ञान श्रिया सत्तमः॥ १ ततः परं श्रीजिनचं सूरिर्वजुव निःसंग गुणास्त रिः। __ (२०) चिंतामणि जोलतखे यदीये ध्युवास वासादिव जाग्य बदम्याः॥ २२ पदें लक्ष्य गतेसु शासनमपि प्रेत्यापि पुःसाधनं दृष्टांत स्थिति बंध बंधुरमपि प्रवीण दृष्टांतकं । वादेर्वादिगत प्रमाणमपि ये वाक्यं । (१) प्रमाण स्थितं ते वागीश्वर पुंगवा जिनपति प्रख्या वनूवु सूतः॥३अथ जिनेश्वर सरि यतीश्वरा दिनकरा व गोजर जास्वराः। भुवि विवोधित सत्कमला करा समुदिता बियति स्थिति सुन्दराः॥२४ जिन प्र (१५) बोधा हत मोह योधा जने विरेजुजनित प्रवोधाः। ततः पदे पुण्य पदे दसीये मण्यं उपर्या यति धर्म धुर्याः ॥ २५ निरुधानो गोनिः प्रकृति जगधीनां विससितं ब्रमवश्य होतो रस दश कला केलि (१३) विकसः । उदितस्तत्पट्टे प्रतिहत तमः कुग्रह मति नवीनो सौ चंो जगति जिन चंसो यतिपतिः ॥ २६ प्राकट्यं पंचमारे दधति विधि पथ श्रीविलास प्रकारे धर्मा धारे सुसारे विपुल गिरिवरे मानतुंगे विहा (२४) रे कृत्वा संस्थापनां श्रीप्रथम जिनपते र्येन सोचे यशोनि चित्रंचक्रे जगत्यां जिन कुशल गुरु स्तपदे नाव शोजि ॥२७ वापियत्र गण नायक लक्ष्मिकांता केली विक्षों क्य सरसा हृदि शारदापि। सौलाग्य (२५) तः सरन संविलक्षास सोयं जातस्ततो मुनि पति जिन पद्मसूरिः ॥ दृष्टा पदृष्ट सुविशिष्ट निजान्य शास्त्र व्याख्यान सम्यगवधान निधान सिद्धेः। जज्ञे ततोऽस्त कलिकाल जना समान ज्ञान क्रिया (२६) ब्धि जिन अब्धि युग प्रधानः ॥२९ तस्यासने विजयते सम सूरिवर्यः सम्यग दृगंगि गण रंजक चारु चर्यः । श्रीजैन शासन विकासन नूरि धामा कामापनोदन मना जिन चंड नामा ॥३० तत्कोपदेश
SR No.011019
Book TitleJaina Inscriptions
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year1918
Total Pages326
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy