SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ (६०) (११) श्री समाजः सुत इत शह मुख्यस्तत्परश्चोढराख्यः ॥ १०हितीया च प्रिया जाति बीधी रिति विधि प्रिया । धनसिंहादयश्चास्याः सुता बहु रमाश्रिताः ॥ ११ बजनि च दपिताधा देवराजस्य राजी गुण म । (१५) णि मयतारा पार शृंगार सारा । स्मनवति तनुजातो धमसिंहोत्र धुर्य स्तदनुच गुणराजः सत्कला केविवर्यः ॥ १५ अपरमथ कसत्रं पद्मिनी तस्य गेहे तत उरु गुणजातः पीमराजोंग जातः। प्रथम उदित पद्मः पद्म । (१३) सिंहो द्वितीयस्तदपर घमसिंहः पुत्रिका चाचरीति ॥१३ श्तश्च ॥श्रीबर्द्धमान जिनशासन मूलकंदः पुण्यात्मनां समुपदर्शित मुक्तिनंदः। सिद्धांत सूत्र रचको गणभृत सुधर्मनामाजनि प्रथम कोत्रयुग (१४) प्रधानः॥१४ तस्यान्वये समजवदशपूर्वि वज्र खामी मनोजव महीधर जेद वजः यस्मात्परं प्रवचने प्रससार वज साखा सुपात्र सुमनः सफल प्रशाखा ॥ १५ तस्यामहर्निश मतीव विकाशवत्यां चांजेक (१५) ले विमख सर्वकला विलासः । उद्योतनो गुरुरजाहिबुधो यदीये पट्टे जनिष्ट सु मुनि गणि बर्द्धमानः ॥ १६ तदनु जुवनाश्रांत ख्यातावदात गुणोत्तरः सुचरण रमानूरिः सरिर्वजूव जिनेश्वरः । खरतर ३ (१६) तिख्यातिं यस्मादवाप गणोप्ययं परिमलका श्रीषंद ---- गणो वनो ॥ १७ ततः श्रीजिन चंडाख्यी बनूव मुनि पुंगवः । संवेग रंगशाला यश्चकारच वनारच ॥ १७ स्तुत्वा मंत्र पदादरै रवनितः श्रीपा उसरा पत्थर। (१७) व चिंतामणिं - - - - - ताकारिणं । स्थानेनंत सुखोदयं विवरणं चके नवान्यायके । - - ताऽ जय देव सुरिगुरव स्तेतः परं जझिरे ॥ १५ - - - (१७)--- (जिनवबज)- - शांगनोवबनो --- - प्रियः यदीय गुण गौरवं श्रुतिपुटेन सौधोपमं निपीये शिरसो धुनावि कुरुते नकस्तां डवं ॥ २० तत्पटे जिनदत्तसूरिरजवद्योगी चूडामणि मिथ्याध्वां
SR No.011019
Book TitleJaina Inscriptions
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year1918
Total Pages326
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy