SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ( ६२ ) ( 29 ) वशत: प्रभु पार्श्वनाथ प्रासाद मुत्तम मची करत । श्रीमद्विद्दार पुर स्थिति व राज : श्री सिद्धये सुमति सोदर देवराजः ॥ ३१ मद्देन गुरुणा चात्र ववराजः सचान्धवः । प्रतिष्ठां कारयामास मंरुनान्वय ( २० ) मंगनः ॥ ३१ श्री जिनचंद्र सूरीन्द्रा येषां संयम दायकाः । शास्त्रेष्व ध्यापकास्तु श्री जिनलब्धि यतीश्वराः ॥ ३३ कर्त्तारोश्च प्रतिष्ठा या स्ते उपाध्याय पुङ्गवाः । श्री मंतो जुवन हिता निधाना गुरु शासनात् ॥ ३४ न ( २० ) यनचंद्र पयोनिधि भूमिते ब्रजति विक्रम जूभृदनेदसि । वहुल षष्ठि दिने श्रुचि मास मही मचीकर देव मयं सुधीः || ३५ श्रीपार्श्वनाथ जिन नाथ सनाथ मध्यः प्रासाद एष कल सध्वज ममितो (३०) र्द्ध: । निर्माप कोस्य गुरवोत्र कृत प्रतिष्ठा नंदंतु संघ सद्दिता जुवि सुप्रतिष्ठा ॥ ३६ श्रीमनिर्जुवन दिता जिषेक वर्ये प्रशस्ति रेषाच । कृत्वा विचित्र वृत्ता लिखिता श्री कीर्त्ति वि मूर्त्ता ॥ ३७ उत्कीर्लाच सुवर्णा ठकुर मा (३१) स्ट्रांग जेन पुण्यार्थं । वैज्ञानिक सुश्रावक वरेण वीधानिधानेन ॥ ३८ इति विक्रम संवत १४१२ वाषाढ़ बदि ६ दिने । श्रीखरतर गष्ठ शृङ्गार सुगुरु श्री जिनलब्धि सूरि पट्टालङ्कार श्री जिनेंद्र सूरिणामुपदे (३२) शेन । श्रीमंत्रि बंश मंरुन ठे० मंगन नंदनाभ्यां । श्रीजुवन हितोपाध्ययानां पं० हरिप्रन गणि । मोद मूर्त्ति गणि । दर्ष मूर्त्ति गणि । पुण्य प्रधान गणि सहितानां पूर्व देश विहार श्रीमदातीर्थ यात्रा संसूत्र ( ३३ ) यादि महा प्रजावनया सकस श्रीविधि संघ समान नंदनाभ्यां । उं० वष्ठराज jo देवराज सुश्रावकाच्यां कारि स्य । श्रीपार्श्वनाथ प्रसादस्य प्रशस्तिः ॥ शुनं भवतु श्रीसंघस्य ॥ ५ ॥ ० ॥
SR No.011019
Book TitleJaina Inscriptions
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year1918
Total Pages326
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy