SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ (५९) (३) जविनो वीराय जैनीं रमां ॥ २ यत्राजय कुमार श्री शालिधन्यादि माधनाः । सर्वार्थ सिद्धि संजोग जो जाता द्विधापिदि ॥ ३ यत्र श्री विपुखाजिधोवनि धरो बैजार नामापि श्री जैनेंद्र बिहार भूषण धरौ पूर्वाप ( ४ ) राशा स्थितौ । श्रेयो लोक युगेपि निश्चित मितो लज्यं बुझाते नृणां तीर्थं राजहा निधान मिड् तत्कैः कैर्न संस्तुयते ॥ ४ सत्रच संसारापार पारावार परपार प्रापण प्रवण महत्तम तीर्थे । श्री राजगृहम (५) हातीर्थे । गजेंद्राकार महापोत प्रकार श्री विपुल गिरि विपुल चूला पीछे सकल महोपाल चक्रचूला माणिक्य मरीचि मंजरी पिंजरित चरण संरोने । सुरत्राण श्री साहि पैरोजे महीमनुशासति । तदीय ( ६ ) नियोगान्मगधेषु मलिक बयोनाम मएकलेश्वर समये । तदीय सेवक सह पास डुरदीन साहाय्येन । यादाय निर्गुण खनिर्गुणि रंग जाजं ॥ पुंमौल्किका वलि रत्नं कुरुते सुराज्यं बः श्रुती यपि शिरः ( 9 ) सुतरां सुतारा सोयं बिजाति जुवि मंत्रि दलीय बंशः ॥ ५ बंशेमुत्र पवित्र धीः सहज पालाख्यः सुमुख्यः सतां जज्ञे नन्यसमान सद्गुणमणी शृंगारितांगः पुरा । तत्सूनुस्तु जनस्तुत स्तिहु पालेति प्रतीतो जव ( 0 ) जातस्तस्य कुले सुधांशु धवले राहा निधानो धनी ॥ ६ तस्यात्मजोजनिच ठकुर inator: सद्धर्म कर्म विधि शिष्ट जनेषु मुख्यः । निःसीम शील कमलादि गुणा विधाम जज्ञे स्य गृहिणी थिर देवि नाम (९) ॥ पुत्रास्तयोः समजवन् वमे विचित्रा: पंचात्र संतति भृतः सुगुणैः पवित्राः । तत्रादिमास्त्रय इमे सहदेव कामदेवानिधान महराज इति प्रतीताः ॥ तुर्यः पुनर्जयति संप्रति वचराजः श्री मा (१०) न् सुबुद्धि लघु बांधव देवराजः । यायां जनाधिकतया घनपंक पूर्व देशेपि धर्म -* धुर्य पदं प्रपेदे ॥ ए प्रथम मनव माया बछराजस्य जाया समजनि रत नीति स्फीति नीति रीतिः । प्रजवति पहराजः सद्गु
SR No.011019
Book TitleJaina Inscriptions
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year1918
Total Pages326
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy