SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ ( २५६ ) तड़ाग-कानन-रप्रासाद-वापी-प्रपा-पादोनि विनिर्ममे द्विज जनानंदी क्षमा मण्डले। धर्मस्थान शतानि यः किल बुध श्रेणीषु कल्पद्रमः कस्तस्यंदु तुषार शैल धवलं स्तोतुं यशः कोविदः ॥ २६ ॥ श्वेतान्येव यशांसि तुंगतुरंग स्तोमः सितः सुभ्रषां चं चन्मोक्तिकभूषणानि धवलान्यच्चः समग्राग्यपि। प्रेमालाप भवं स्मितं च विशदं शुभ्राणि बखोकसां वदानीति नपस्य यस्य एतना कैलास-लक्ष्मी श्रिता॥ ३०॥ प्रशस्ति रियं हदगच्छीय-श्री जयमंगला चार्य-कृतिः॥ भिषग्विजयपाल-पुत्र-नाम्ब सिंहन लिखिता। सूत्र जिसपाल-पुत्र-जिसरविणोत्कीर्णा । ( 94 ) ॐ॥ जटा मूले गंगा प्रबल लहरी पूरकहना समन्मोल छन्त्र प्रकर इव ननेष नपतां । प्रदातं श्री शंभुः सकल भुवनाधीश्वर तया तया वा देयाद्वः शुम मिह सुगंधाद्रि मुकुटः ॥३१॥ आशा राज क्षितिप तनयः श्री मदाल्हादनाह्वो जज्ञ भूभद्धवन विदित रचाहमानस्य वंशे । श्रीनले शिव भवन कृटुर्म सवस्व वेत्ता यत्सा हाय्यं प्रति पद महो गूर्जरेश सूचकांक्ष ॥ ३२॥ चंचकेतक चम्पक प्रविलसत्ताली तमाला गुरु स्फर्ज पचन्दन नालिकेर कदली द्राक्षान कम्र गिरी । सौराष्ट्र कुटिलोग्र कण्टक भिदात्यद्दाम कीतस्तदा यस्या भूभिमान भासुर तया सेनाथराणां रवः ॥ ३३ ॥ श्री मांस्तस्यांगज इह नृपः केल्हणो दक्षिणा शाधीशोददिलिम नपते मान हुसैन्य सिंधुः । निर्भिद्योच्चैः प्रबल कलितं य स्तुरुष्कं व्यधस श्री सोमेशास्पद मुकट वत्तोरणं कांचनस्य ॥३४॥ मातास्य प्रबल प्रताप निलयः श्री कीर्तिपालो अवद् भूनाथः प्रति पक्ष पार्थिव चमूदावायु वाहो पमः । यस्खयां बुनिधौ हतारि करिणां भरुचलीभ्यः क्षरन्मुक्तानां निकरो मराल ललितं धत्ते स्म धारा श्रयः ॥३५॥ यो दुर्दात किरात कूट नृपति भिस्वाशरैरासलं तस्मि न्कांसहदे तुरुष्क निकरंजिरवारण प्रांगणे। श्री जावालि पुरे स्थिति व्यरचयक्षद्वदल राज्येश्वर शिचता रत्न निमः समग्र विदुषां निःसीम सैन्याधिपः ॥ ३६॥ श्री
SR No.011019
Book TitleJaina Inscriptions
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year1918
Total Pages326
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy