SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ ( २५७ ) समर सिंह देवस्तत्तनयः क्षोणि मण्डलाधिपतिः। इन्द्र इव विवध हृदयानन्दी पुरुषोत्तमो हरिवत् ॥ ३७॥ प्राकारः कनका चले विरचितो येनेह पुण्यात्मना नामा यंत्र मनोज्ञ कोष्ठक ततिर्विद्याधरी शीर्षवान । किं शेषः फण व दमेटर सनर्वक्षस्थले वा भुवो हारः किं ममण अमादुइंगणः किं वेष मेज स्थिति ॥ ३८॥कमल धनमिवेदं वशीर्षा लि दंझाविखिल विपुल देश श्री समा कर्षणाय । लिखित विशद विदुः प्रोणिवन्मस बैरि क्षितिपति विफला जिस्तोम संख्या निमिच ॥ ३९ ॥ तोलयामास यः स्वर्णैरास्मानं सोमपर्वणि । आराम रम्यं समरपुरं यः कृतवानय ॥ १० ॥ श्री कीर्ति पाल ‘भूपति पुत्रो जावालि पुरवरे चक्रे । भी रूदल देवो शिव मंदिर पुगले पवित्र मतिः ॥११॥ भी समरसिंह देवस्य नंदनः प्रबल शौर्य रमणीयः । श्री उदयसिंह भूपतिर भूत्प्रभा भास्वदुपमामः ॥ १२ ॥ श्री नद्दूल-श्री जावालि पुर-माण्डव्यपुर-वाग्मटमेरु-सूराचंद्रराहद-खेड--रामसैन्य श्री माल-रत्नपुर-सत्यपुर-प्रभूति देशा नामय मधिपतिः ॥४३॥ शेषः स्तोतुमिव प्ररुढ रसमा मारः समंतादभूत् क्षीराब्धिः परिरब्ध मुद्धुरभुजः कल्लोल माला मिषात् । द्रष्टुं चानिमिषाक्षि पंकज बनो वास्तोः पतिर्यस्य तां विश्व यो हृदयस्य हारतिकां कार्ति सितांशपला । १४॥श्रा प्रहलादनदेवी राज्ञो यस्यां गज प्रसूते स्म। श्री चाचिग देवाह तथैव चामुंडराजाख्यं ॥ १५ ॥ धीरो दात्तस्तुरूष्काधिपमददलतो गूर्जरेंद्रेर जेयः सेवायात क्षितीशांचित करण पदः सिंध राजांतको यः। प्रोढामन्याय हेतु भरत मुख महा ग्रन्थ तवा वेता श्री मज्जावालि संज्ञपुरि शिव सदन कर्ता कृतज्ञः॥१६॥ सस्पष्टोदय शैल भानुरनधप्रोट्टाम धर्म क्रिया निष्णातः कमनीय रूप निलयो दानेश्वरः सु प्रभुः। सौम्यः शूर शिरोमणिश्च सदयः साक्षादिवेंद्रः स्वयं भी मांश्चिाधिग देव एव जयति प्रत्यक्ष कल्प द्रुमः ॥ १७ ॥ मंगेन भयंकरण विजित प्रत्यर्थि भूमी पतिः श्री मांश्चाधिग देव एव तनुते निर्विघ्न वृशि भुवं। दीजिह्वप विदधातु पनग पतिर्वक्र वराहो मुखं कूमो नक्रसतिं करींद्र निवहः संघात सीस्थ्य परं॥१८॥ मेरोः स्पर्य वचम रचनं वाक्पते यस्य तुल्यं पृथ्वी भारोद्धरणमसमं पनगेंद्रानुषंगि। साक्षाद्रामः किमयमथवा पूर्ण पीयूष रश्मिश्चिंता
SR No.011019
Book TitleJaina Inscriptions
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year1918
Total Pages326
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy