SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ (२५) पुरचरण युगडी मर्द्धन ध्याजतो यः। कुर्वम्पीडा मति बलतया मोचयामास कारागाराद्ध भूमी पति मपि तथा कृष्णदेवाभिधानं ॥१८॥श्रीको जलश्रमं दधरहोसैन्यस्य से. वारसा यात प्रतिमे समुज्ज्वल पटा वासा मराल श्रियं । कंपं वायु परोन केतु निवहाः शस्वानुकारं च ते सवीतानि च कोकिलारव तुलां चि तु तापं द्विषः॥१९॥ श्रीमांस्तस्याजनि नर पति धियो जिंदुराजो यः संडेरेऽर्क इव तिमिर वैरि वद विभेद । यस्य ज्योति प्रकरममितो विद्विषः कोशिकाभा द्रष्टुं शक्ता न हि गिरि गुहा मध्य. मध्या श्रितास्तत् ॥२०॥ गच्छतीनां रिपु मृगदशां भ्रूषणानां प्रपाते वाष्पासायेनिति तुलां बिभ्रतीनामरण्ये । दूर्वा भ्रांति मरकत मणि भणयो यत्प्रयाणे तांबलीय भ्रममिव चिरं चक्रिरे पत्र रागाः ॥ २१ ॥ पृथ्वी पालयितु' पवित्र मतिमान् यः कर्षकाणां करं मंचन प्राप यशांसिकंद घपला न्यानंद हृद्याननः । पृथ्वी पाल इति ध्र वं क्षिति पति स्तस्यांग जन्माभवत्प्रत्येक्षोरु निधिः स गूर्जर पतेः कण्वस्य सैन्या पहः ॥ २२॥ यत्सेना किल कामधेनु सदृशी कीर्ति खवंती पयः स्वच्छंदं सचराचरेपि भुवने रात्र'. स्तणी कर्वती। धर्म वत्समिव स्वकीय मनघं वृद्धि नयंतीमुदा कस्यानंद करीबभूवनभुवोभीष्टं समातन्वती ॥ २३ ॥ श्री योजको भूपतिरस्य बंधु विवेक सौध प्रबल प्रतापः। श्वेतात पत्रण विराजमानः शक्त्याहिल्लाख्य परेपि रेमे ॥ २१ ॥ त्यक्त्वा सौधमदार केलि विपिनं क्रीडाचले दीर्घिकां पल्यं का प्रयणं करेणषु मुदां स्थानं समंतादपि । यस्यारि क्षितिपाठ घाल ललनाः शैले वने निरे स्थूल ग्रावशिरस्सु संस्मृति मगुः पूर्वोपभुक्त श्रियां ॥ २५ ॥ श्री आशा राज नामा समनि वसुधा नायक स्तस्य बंधुः साहाय्यं मा. बवानां मुवि यदसि कृतं वीक्ष्य सिद्धाधिराजः। तुष्टो धत्ते स्म कनक मय महो यस्य गुप्यद्गुरु स्थ तं हतुं नैव शक्तः कलुषित हृदयः शेष भूपाल वाग्मिः ॥ २६॥ उदय गिरि शिरः स्थं कि सहस्त्रांश बिंबं विसत विशद की मंनि किनु प्रतापः । उपरि सुभग ताया उद्गता मंजरी कि कनक कलश आमावस्य गुप्यद्गुरु स्थः ॥ २७ ॥ कनक रुचि शरोरः शैलसाराभिरामः फणि पति मयनीयस्यावतारः स विष्णोः । सलिल निधि सुखाया मंदिरे स्कंध देशे दधदवनि मुदारामग्रिमः पुण्य मूर्तिः ॥२८॥ सत्रागार
SR No.011019
Book TitleJaina Inscriptions
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year1918
Total Pages326
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy