SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ ( २१. ) तामापत्र ( महाजनों के पास ) ॐ स्वस्ति । श्रिये भवंत वो देवा ब्रह्म श्रीधर शंकराः । सदा विरागवंतो में जिना जगति विश्रुमाः ॥१॥ शाकंभरो नाम पुरे पुरासी छी चाहमानान्धय लब्ध जन्मा। राजा महाराज नतांति युग्मः ख्यातो वनो वाक्पति राज नामा ॥२॥ नड्डूले समाभूत्तदोय तनयः श्री लक्ष्मणा भपति स्तस्मात्सर्व गुणान्वितोः न पवरः श्री शाभिताख्यः सुतः । तस्मा च्छी बलिराज नाम नपतिः पश्चात् तदीयो मही ख्यातो विग्रह पाल इत्यभिधया राज्ये पितृव्याज प्रवत् ॥३॥ सस्मितीव्र महा प्रताप तरणिः पत्रो महेंद्री भवसज्जा छी अहिल्ल देव न पतेः श्री जेंद्रराजः सुतः। तस्माद्दुर्द्धर बौर कुंजर बघ प्रशाल सिंहोपमः सत्कीया धवलाली कृताखिलजग च्छी आशराजो न पः ॥४॥ सत्पत्रो निज विक्रमार्जित महाराज्य प्रतापोदयो यो जग्राह जयश्रिय रण अरे व्यापाद्य सौराष्ट्रकान । शोचाचार विचार दानव सति नड्डल नाथा महा संख्योत्पादित वोर वृत्तिरमलः श्री अल्हणो भूपतिः ॥५॥ अनेन राज्ञा जन वितेन। राष्ट्रौड वंश जय रा सहलस्य पुत्री अन्नल्ल देवीरिति शोल विवेक युक्ता । रामेण बै जनकजेव वियाहिता सौ ॥६॥ आभ्यां जाताः सपत्रा जग धियो रूप सौंदर्य युक्ताः। शरः शाखः प्रगलमाः प्रवर गुणः गणास्त्यागवन्तः सुशाला: ज्येष्ठ श्री केल्हणाख्य स्तदनु च गज सिंह स्तथा कीर्ति पालो। यद्वन्नेत्राणि शंभो खि पुरुष वदधामीजने बंदनीयाः ॥७॥ मध्यादमासा परिवारानथो ज्येष्ठोगंजः क्षोणि तले प्रसिद्धः । कृतः कमारो निज राज्य धारी श्री केरुहणः सर्व गुणोरुपेतः ॥८॥ आभ्यां राज कुल श्री आल्हण देव कमार श्री केल्हण देवाभ्यां राजपुत्र को कात्त पालस्य प्रसादे दत्त नडूलाई प्रतिवद्ध द्वादश ग्राम ततोराज पत्र श्री पालः । संवत् १२१८ श्रावण वदि ५ सोमे॥ अद्यहं भी नडले स्नात्वा धौ ।। - राय निलाक्षत कश प्रणयिन दक्षिण कर कृत्या
SR No.011019
Book TitleJaina Inscriptions
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year1918
Total Pages326
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy