SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ (२०६ ) पिनो स्पृहयनमरताम् चेहिकम् धर्म कोर्ति देशान्तो राज पुत्रान जन पद गणान बोधयत्येव वोस्तु ॥११॥ सं० १२१८ वर्षे प्रावण सुदि ११ रवी अस्मिन्नेव महा चतुर्दशी पर्वणो। स्नास्वा घोत पटें निबेश्य दहने दस्वाहुनीन पुण्य न मार्तण्डस्य समः प्रपाटन पटोः सम्पर्य चापंजजलि । लोकस्य प्रभु चराचर गुरू' संस्नप्य पंचामतः ईशान कनकाम्न वस्त्र नदन सम्पूज्य विमां गुरु ॥१२॥ अन्तिल कशाक्षतोदकः प्रगुणी प्रता पसव्यकः पाणिः शासनमेनमयच्छत यावत् चंद्राकं भूपालं ॥१३॥ श्री नडल महास्थाने श्री संडेरक गम्छे श्री महावीर देवाय श्री नड्डूल तल पद शुल्क मंडपिकायां मासानुमासं धूप वेलार्थ शासनेन द्र०५ पंच प्रादात् अस्य देवरस्यन अंजानस्य अस्मद्रशे जयिविमोक्तिभिरपरैश्च परिपंधाना न कार्या। यतः सामान्योयं धर्म सेत न पाणां काले काले पालनीयो भवद् मिः सर्वान एवं भावीनः पार्थिवेन्द भूयो भूयो याचते रामचन्द्रः ॥१४॥ तस्मात्। अस्मदन्वयजा भूपा मावी भूपतयश्च ये। तेषामहं करे लग्नः पालनीयं इदं सदा ॥१५॥ अस्मद्वंशे परीक्षीणे यः कश्चिन नपति भवेत् तस्याहं करे लग्नोस्मि शासनन व्यतिक्रमेत् ॥१६॥ यहनिर्वसुधा भुक्ता राजकः: सगरादिभिः यस्य यस्य यदा भूमि तस्य सस्य सदा फल ॥१७॥ षष्टि वर्ष सहस्राणि स्व तिष्ठति दानदः आच्छेत्ता चानुमत्ता च तान्येव नरकम् वशेत् ॥१८॥ स्व दत्तं पर दत्त वा देव दायं हरेत यः स विष्टायां कृमि स्वा पितृभिः सह मज्जति ॥१६॥ शून्याटवो व्यतोयासु शुष्क कोटर बासिनः । कृष्णा हयोनि जायंते देव दायम हरंति ये ॥२०॥ महल महा प्राः। प्राग्वाट वंशे धरणिग्ग नाम्नः सुतो महो मात्यवरः सुकर्मा वनय दूताः प्रतिमा निवासी लक्ष्मीधरः श्री करणे नियोगी ॥२१॥ आसीत् स्वच्छ मला मनोरथ इति पार नगमानां कुल शास्त्र ज्ञान सुधारस प्लवित धिष्टज्जो प्रवत वासलः । पुत्रस्तस्य बभूव लोक वसनिः श्री श्री धरः श्री धरे सूपास्ति रचयांचकार लिलिखे चेदं महा शासन ॥२२॥ स्व हस्तीयं महाराज श्री मल्हण देवस्य।
SR No.011019
Book TitleJaina Inscriptions
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year1918
Total Pages326
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy