SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ ( २११ ) देवान्दकेन संमर्य। वहलतम तिमिर पटल पाटन पटीयसो निःशेष पातक पंक प्रक्षालनस्य दिवाकरस्य पूजां विधाय। चराचर गुरु महेश्वरं नमस्कृत्य । हुन भुजि होम द्रव्याहुती वा नलिनी दल गत जल लव तरलं जीवितव्यमाकलच्य। ऐहिकं पारत्रिक च फलमंगीकृत्य स्व पण्य यशोनि वृद्धये शासनं प्रयच्छसि यथा ॥ श्री नइलाई ग्रामे श्री महावीर जिनाय नडलाई द्वादश ग्रामेष ग्राम प्रति द्वौ द्रम्मौ स्नपन विलेपन दीप धूपोपतोगार्थं । शासने वर्ष प्रति माद्रपद मासे चंद्राकं क्षिति कालं यावत् प्रदत्तो। नद लाइ ग्राम । सूजेर । हरिजी कविलाडं। सोनाणं। मोरकरा । हरबंदं माहाड । काण सुवं । देवसूरो । नाडाड मउबड़ो। एवं ग्रामाः एतेषु द्वादश ग्रामेषु सर्वदाप्यस्मामिः शासने दत्तो। एभिमरधुना संवत्सर लगित्या सर्वदापि वर्ष प्रति भाद्र पदे दातव्यो। अत ऊई केनापि परिपंथना न कर्तव्या। अस्मद्वंशे व्यतिक्रांते योऽन्य कोपि भविष्यति तस्याहं करे लग्नो न लोप्य मम शासनं । षष्ठि वर्ष सहस्राणि स्वर्गो तिष्ठति दायकः । आच्छेत्ता चानमंसा च तान्येव नरके वसेत् ॥ वहनिर्वसधा भक्ता राजभिः सगरादिभिः । यस्य यस्य यदा मि तस्य तस्य तदा फलं॥ स्व हस्तोयं महाराज पुत्र श्री कीर्ति पालस्य ॥ नैगमान्वय कायस्थ साढनप्ता शुभं कर: दामोदर सुतो लेखि शासनं धर्म शासनं ॥ मंगल महा श्रीः ।। ( 41 ) संवत् १२१३ वर्षे मार्गा वदि १० शुक्रे ॥ श्रीमदहिल्ल पाटके समस्त राजा बली समलं कृत परम महारक महाराजाधिराज परमेश्वर उमापति बर लब्ध प्रसाद प्रोद प्रताप निज भुज विक्रम रणं गण विनिर्जित शाकंभरी भूपाल श्री कुमार पाल देव कल्याण विजय राज्ये। तत्पाद पद्मोपजीविनि महामात्य श्री बहड़ देव श्री श्री करणादौ सकल मुद्रा व्यापारान्परि पंचयसि यथा। अस्मिन् काले प्रवर्त्तमाने पोरित्य वोडाणान्वये महाराज श्री योगराज स्तदे तदीय सुत संजात महामंडलीक. श्री वस्त
SR No.011019
Book TitleJaina Inscriptions
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year1918
Total Pages326
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy