SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ ( 148 ) अव सूत्रकार फिर उक्त ही विषय में कहते हैं तेसिणं भगवंताणं आयावायावि विदिता भवंति, पर वाया विदिता भवंति, आयावायं जमइत्ता नलवणमिव मत्त मातंगा अच्छिद्द पसिण वागरणा रयण करंड समाणा, कुत्तियावण भूया परवादिय पमद्दणा दुवालसंगिणो समत्त गणिपिडगधरा सव्यक्खर सरिणवाइणो सव्व भासाणुगामिणो अजिणाजिण संकासा जिणा इव अवितहं वागरमाणा संजमेणं तवसा अप्पाणं भावेमाणा विहरति / / ___ औपपातिक सूत्र 16 / वृत्ति- 'तेषा भगवतां "आयावायावि" ति आत्मवादाः-स्व सिद्धान्तप्रवाद अपि समुच्चये, पाठान्तरेणात्मवादिनो जैना इत्यर्थः / -विदिताः-प्रतीता भवन्ति, तथा परवादा-शाक्यादि. मतानि पाठान्तरेण परवादिनः-शाक्यादयो विदिता भवंति, परसिद्धान्त प्रवीणतया, ततश्च "आय वायं” ति स्वसिद्धान्तं "जमइत्त" ति, पुनः पुनरावर्तनेनाति परिचितं कृत्वा किमिव के इत्याह"नलवनभिवमत्तमातंगा” इति प्रतीत, नलवना इति पाठान्तरे नलवनानीवेति व्याख्या, इयम् / ततः "अच्छिद्द पसिण वागरणा" ति अविरलप्रश्नाः, अतिरलोत्तराश्च सम्भूताः सन्तो विहरन्तीति योगः 'रयण करंडसमाण' ति 'प्रतीतं- कुत्तियावण भू" कुत्रिक-स्वर्ग-मर्त्य-पाताल-लक्षणं भूमि त्रयं तत्संभव वस्त्वपि कुत्रिक-तत्संपादक आपणो-इह-कुत्रिकापणस्तद्भताः--समीहितार्थसम्पादन लब्धियुक्तत्वेन तदुपमा: "परवाइयपमद्दण" ति तन्मत प्रमईनात् "परवाईहिअणोकता" इत्यादि चौइसपुचीत्यन्तं वाचनान्तर तत्र अनुपकान्ता-अनिराकृता इत्यर्थ:-"अण्णउत्थिएहिं"त्ति अन्यर्थिकःपरतीथिकैः "अणोद्धसिज्जमाण" ति अनुपध्वस्यमानाः माहात्म्यादपात्यमानाः विहरन्ति-विचरन्ति, "अप्पगइया आयारधरै” त्येव मादीनि षोडश विशेषणानि सुगमानि-नवरं सूत्रकृतधरा इत्यस्य प्राक्तनाङ्गधरणाविनाभूतत्वेपि तस्यातिशयेन धरणात् सूत्रकृतधरा इत्यायुक्तम् अतएव विपाकश्रतधरोक्लावपि एकादशाङ्गविद इत्युक्तम् अथवा विदेर्विचारणार्थत्वादकादशाङ्गविचारका: नवपूदिग्रहणं तु तेषां सातिशयेन प्राध्यान्यख्यापनार्थमिति चतुर्दशपूर्वित्वे सत्यपि द्वादशाङ्गित्वं केषाञ्चिन्न स्याचतुर्दशपूर्वाणा द्वादशाङ्गस्याशभूतत्वात् अत आह-'दुवालसंगि?" त्ति-तथा द्वादशाङ्गित्वेऽपि न समस्तश्रतधरत्वं / केषांचित् स्यादित्यत आह--"समत्तगणि पिडगधरा" गणीनाम्-अर्थपरिच्छेदाना पिटकमिव पिटकं स्थानं गणि पिटक-अथवा पिटकमिव वालजववाणिजसर्वस्वाधारभाजन विशेष इव यत्तत् पिटकं गणिन-श्राचार्यस्य पिटकं गणिपिटक-प्रकीर्णकश्रतादेश श्रतनियुक्त्यादि युक्त जिनप्रवचनं समस्तम्-अनन्त गम पर्यायौपतंगणिपिटकं धारयति ये ते तथा अतएव "सव्वक्खर सरिणवाइणो"त्ति-सर्वे अक्षरसन्निपाता:-वर्णसंयोगा ज्ञेयतया विद्यन्ते येषां ते तथा 'सव्वभासाणुगामिणो' त्ति सर्वभाषा:-- आर्यांनार्यामरवाच. अनुगच्छन्ति-अनुकुर्वन्ति- तद्भाषा भाषित्वात् , खभाषयैव वा लन्धिविशेषातथाविधप्रत्ययजननात्,अथवासर्व भाषा:-संस्कृतप्राकृतमागध्याद्या अनुगमयन्ति व्याख्या - न्तीत्येवं शीला ये ते तथा, अजिणां,ति असर्वज्ञाः सन्तो जिनसंकाशाः जिना इवावितथं व्याकुर्वाणाः //
SR No.010871
Book TitleJain Tattva Kalika Vikas Purvarddh
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages328
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy