SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ७२] [ तृतीयो वर्ग: NAM अनुत्तरोपपातिकदशासूत्रम् । नि० धम्मकहा। परिसा पडिगया। तते णं से सेणिए राया समणस्स० ३ अंतिए धम्मं सोच्चा निसम्म समणं __ भगवं महावीरं वंदति णमंसति २ एवं वयासी इमंसि णं भंते ! इंदभूति-पामोक्खाणं चोहसण्हं समण-साहस्सीणं कतरे अणगारे महा-दुक्कर-कारए चेव महा-णिज्जरतराए चेव ? एवं खलु सेणिया! इमासिं इंदभूति-पामोक्खाणं चोहसण्हं समण-साहस्सीणं धन्ने अणगारे महादुक्कर-कारए चेव महा-णिज्जरतराए चेव । से केणटेणं भंते ! एवं वुच्चति इमासिं जाव साहस्सीणं धन्ने अणगारे महा-दुक्कर-कारए चेव, महा-णिज्जर० ? एवं खलु सेणिया! तेणं कालेणं तेणं समएणं काकंदी नामनगरी होत्था। उप्पि पासायवडिंसए विहरति । तते णं अहं अन्नया कदाति पुव्वाणुपुव्वीए चरमाणे गामानुगामं दुतिजमाणे जेणेव काकंदी णगरी जेणेव सहसंबवणे उजाणे तेणेव उवागते। अहापडिरूवं उग्गहं उ० संजमे जाव विहरामि । परिसा निग्गता। तहेव जाव पव्वइते जाव बिलमिव जाव आहरति । धन्नस्स अणगारस्स पादाणं सरीर-बन्नओ सव्वो जाव उवसोभेमाणे २ चिट्ठति । से तेणद्वेणं सेणिया ! एवं वुच्चति इमासिं चउदसण्हं साहस्सीणं धन्ने अणगारे महा-दुक्कर-कारए महा-निजरताए
SR No.010856
Book TitleAnuttaropapatikdasha Sutram
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalay
Publication Year1936
Total Pages118
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy