________________
४१८
प्रेमी - अभिनवन - प्रथ
द्वितीय प्रकृति समुत्कीर्तन प्रकरण मे से
१
पर्याsविवषणमुक्क पर्याsसरूव विसेसदेसयर । पणविय वीरजिदि पर्याडिसमुक्कित्तण वृच्छ ॥ १॥ प्राकृतपच०
यो ज्ञात्वा प्रकृतीदेवो दग्घवान् त प्रणम्य महावीर क्रियते
ध्यानवह्निना । प्रकृतिस्तव ॥ १ ॥ सस्कृतपच०
२
साइयरं वेदा विय हस्सादि चउक्क पच जाईश्रो । सठाण घडण छ छक्क चउक्क प्राणुपुथ्वी य ॥११॥
इचउ दो य सरीर गोय च य दोणि श्रगवगा य ।
दह जुवलाणि तसाई गयणगइदुग विसिद्वपरिवत्ता ॥ १२ ॥ प्राकृतपच०
द्वे वेद्ये गतयो हास्यचतुष्क द्वे नभोगती । षट्के संस्थान --सहत्योर्गोत्रे वैक्रियिकद्वयम् ॥४५॥
agoकमानुपूर्वीणा दश युग्मानि जातय । प्रौदारिकद्वय वेदा एता सपरिवृत्तय ॥ ४६ ॥ सस्कृतपच०
तृतीय कर्मबन्धस्तव प्रकरण में से
१
कचणरूपदवाण एयत्त जेम प्रणुपवेसो ति । श्रोणपवेसाण तह बध
परस्परप्रदेशाना प्रवेशो एकत्वकारको बंधो
जीवकम्माण ||२|| प्राकृतपच० जीवकर्मणो' ।
रुक्म - काचनयोरिव ॥ ६ ॥ संस्कृतपच ०
२
छिज्जह पढम बघो कि उदग्रो किच दो विजुगव किं ।
कि सोदएण वधो कि वा श्रण्णोदएण उभएण ॥ ६६ ॥
सातरणिरतरो वा कि वा वधो हवेज्ज उभय वा ।
एव णवविपन्ह कमसो वोच्छामि एव तु ॥ ६७॥ प्राकृतपच०
कि प्राक् विच्छिद्यते बन्धः किं पाक. किमुभी समम् । किं स्वपाकेन वषोsन्यवाकेनोभयथापि किम् ॥७८॥ सान्तरोऽनंतर किं कि बंधो द्वेधा प्रवर्तते ।
इत्येव नवधा प्रश्नक्रमेणास्त्येतदुत्तरम् ॥७६॥ सस्कृतपच०