SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ४१८ प्रेमी - अभिनवन - प्रथ द्वितीय प्रकृति समुत्कीर्तन प्रकरण मे से १ पर्याsविवषणमुक्क पर्याsसरूव विसेसदेसयर । पणविय वीरजिदि पर्याडिसमुक्कित्तण वृच्छ ॥ १॥ प्राकृतपच० यो ज्ञात्वा प्रकृतीदेवो दग्घवान् त प्रणम्य महावीर क्रियते ध्यानवह्निना । प्रकृतिस्तव ॥ १ ॥ सस्कृतपच० २ साइयरं वेदा विय हस्सादि चउक्क पच जाईश्रो । सठाण घडण छ छक्क चउक्क प्राणुपुथ्वी य ॥११॥ इचउ दो य सरीर गोय च य दोणि श्रगवगा य । दह जुवलाणि तसाई गयणगइदुग विसिद्वपरिवत्ता ॥ १२ ॥ प्राकृतपच० द्वे वेद्ये गतयो हास्यचतुष्क द्वे नभोगती । षट्के संस्थान --सहत्योर्गोत्रे वैक्रियिकद्वयम् ॥४५॥ agoकमानुपूर्वीणा दश युग्मानि जातय । प्रौदारिकद्वय वेदा एता सपरिवृत्तय ॥ ४६ ॥ सस्कृतपच० तृतीय कर्मबन्धस्तव प्रकरण में से १ कचणरूपदवाण एयत्त जेम प्रणुपवेसो ति । श्रोणपवेसाण तह बध परस्परप्रदेशाना प्रवेशो एकत्वकारको बंधो जीवकम्माण ||२|| प्राकृतपच० जीवकर्मणो' । रुक्म - काचनयोरिव ॥ ६ ॥ संस्कृतपच ० २ छिज्जह पढम बघो कि उदग्रो किच दो विजुगव किं । कि सोदएण वधो कि वा श्रण्णोदएण उभएण ॥ ६६ ॥ सातरणिरतरो वा कि वा वधो हवेज्ज उभय वा । एव णवविपन्ह कमसो वोच्छामि एव तु ॥ ६७॥ प्राकृतपच० कि प्राक् विच्छिद्यते बन्धः किं पाक. किमुभी समम् । किं स्वपाकेन वषोsन्यवाकेनोभयथापि किम् ॥७८॥ सान्तरोऽनंतर किं कि बंधो द्वेधा प्रवर्तते । इत्येव नवधा प्रश्नक्रमेणास्त्येतदुत्तरम् ॥७६॥ सस्कृतपच०
SR No.010849
Book TitlePremi Abhinandan Granth
Original Sutra AuthorN/A
AuthorPremi Abhinandan Granth Samiti
PublisherPremi Abhinandan Granth Samiti
Publication Year
Total Pages808
LanguageHindi
ClassificationSmruti_Granth
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy