SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ प्राकृत और सस्कृत पचसग्रह तथा उनका प्राधार चतुर्थ शतक प्रकरण मे से सुणह इह जीवगुणसण्णिएसु ठाणेसु सारजुत्तायो । वोच्छ कदिवइयाओ गाहामो दिट्टिवादाओ ॥३॥ प्राकृतपच० दृष्टिवादादपोवृत्य वक्ष्यन्ते सारयोगिनः । श्लोका जीवगुणस्यानगोचरा कतिचिन्मया ॥२॥ सस्कृतपच० तिरियगईए चोद्दस हवति सेसासु जाण दो दो दु। मग्गणठाणस्सेव णेयाणि समासठाणाणि ॥६॥ प्राकृतपच० तिर्यग्गतावशेषाणि द्वे सझिस्थे गतित्रये । जीवस्यानानि नेयानि सन्त्येव मार्गणास्वपि ॥५॥ सस्कृतपच० उम्मग्गदेसो सम्मग्गणासो गूढहिययमाइल्लो। सढसोलो य ससल्लो तिरियाउ णिवधए जीवो ॥२०७॥ प्राकृतपच० उन्मार्गदेशको मायी सशल्यो मार्गदूषक । आयुरर्जति तैरश्च शठो मूढो दुराशय ॥७॥ सस्कृतपच० पयडी एत्य सहावो तस्स प्रणासो ठिदी होज्ज । तस्स य रसोऽणुभानो एत्तियमेत्तो पदेसो दु॥५१०॥ प्राकृतपच० स्वभाव प्रकृतिज्ञेया स्वभावादच्युति स्थिति । अनुभागो रसस्तासा प्रदेशोंऽशावधारणम् ॥३६॥ सस्कृतपच० एसो वधसमासो पिंडक्खेवेण वणिो किं चि। कम्मप्पवादसुयसायरस णिस्सदमेत्तो दु॥५१६॥ बधविहाणसमासो रइयो अप्पसुयमदमदिणा हु। तं वय-मोक्खकुसला पूरेदण परिकहेतु ॥५१७॥ प्राकृतपच० कर्मप्रवादाम्बुधिबिन्दुकल्पश्चतुर्विधो बघविधि स्वशक्त्या। सक्षेपतोय कथितो मयाऽसौ विस्तारणीयो महनीयबोध ॥३७३॥ सस्कृतपच० पचम सप्ततिका प्रकरण में से णमिऊण जिणिदाण वरकेवललद्धिसुक्खपत्ताण । वोच्छ सत्तरिभग उवइट्ठ वीरणाहेण ॥१॥
SR No.010849
Book TitlePremi Abhinandan Granth
Original Sutra AuthorN/A
AuthorPremi Abhinandan Granth Samiti
PublisherPremi Abhinandan Granth Samiti
Publication Year
Total Pages808
LanguageHindi
ClassificationSmruti_Granth
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy