SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ २.८० - रायचन्द्रजैनशास्त्रमाला- [अ० ३, गा० ७चाभावान्मूर्छारम्भवियुक्तत्वमुपयोगयोगशुद्धियुक्तत्वमपरापेक्षत्वं च भवत्येव, तदेतदन्तरङ्गं लिङ्गम् ॥५॥६॥ . अथैतदुभयलिङ्गमादायैतदेतत्कृत्वा च श्रमणो भवतीति भवतिक्रियायां वन्धुवर्गप्रच्छनक्रियादिशेषसकलक्रियाणां चैककर्तृकत्वमुद्योतयन्नियता श्रामण्यप्रतिपत्तिर्भवतीत्युपदिशति आदाय तं पि लिंगं गुरुणा परमेण तं णमंसित्ता। : सोचा सवदं किरियं उवहिदो होदि सो समणो॥७॥ . आदाय तदपि लिङ्गं गुरुणा परमेण तं नमस्कृत्य ।। . श्रुत्वा सव्रतां क्रियामुपस्थितो भवति स श्रमणः ॥७॥ ततोऽपि श्रमणो भवितुमिच्छन् लिङ्गद्वैतमादत्ते गुरुं नमस्यति व्रतक्रिये शृणोति अथोपतिष्ठते उपस्थितश्च पर्याप्तश्रामण्यसामग्रीकः श्रमणो भवति । तथाहि-तत इदं यथाजातरूपधरत्वस्य गमकं बहिरङ्गमन्तरङ्गमपि लिङ्गं प्रथममेव गुरुणा परमेणाहट्टारकेण तदात्वे च विशेषणविशिष्टं भवति । किंम् । लिंगं भावलिङ्गमिति । इति द्रव्यलिङ्गभावलिङ्गस्वरूपं ज्ञातव्यम् ॥ ५ ॥ ६ ॥ अथैतल्लिङ्गद्वैतमादाय पूर्व भाविनैगमनयेन यदुक्तं पञ्चाचारखरूपं तदिदानी स्वीकृत्य तदाधारेणोपस्थितः स्वस्थो भूत्वा श्रमणो भवतीत्याख्याति-आदाय तं पि लिंग आदाय गृहीत्वा तत्पूर्वोक्तं लिङ्गद्वयमपि । कथंभूतम् । दत्तमिति क्रियाध्याहारः । केन दत्तम् । गुरुणा परमेण दिव्यध्वनिकाले परमागमोपदेशरूपेणाईट्टारकेण । दीक्षाकाले तु दीक्षागुरुणा, लिङ्गग्रहणानन्तरं तं णमंसित्ता तं गुरुं नमस्कृत्य सोचा तदनन्तरं श्रुत्वा । काम् । किरियं क्रियां बृहत्प्रतिक्रमणाम् । किं विशिष्टाम् । सवदं सव्रतां व्रतारोपणसहिताम् । उवट्ठिदो ततश्चोपस्थितः स्वस्थः सन् होदि सो समणो स पूर्वोक्तस्तपोधन इदानी श्रमणो भवतीति । इतो विस्तरः-पूर्वोक्तलिङ्गद्वयग्रहणानन्तरं पूर्वसूत्रोक्तपञ्चाचारमाश्रयति ततश्चानन्तज्ञानादिगुणधारक होता है, तब इसके मुनिपद कहा है ॥५॥६॥ आगे दो प्रकारके लिंगको अंगीकारकर अन्य क्रियाओंको करके ही मुनि होता है, इस कारण कुटुम्बीलोकोंको पूँछने आदिक क्रियासे लेकर आगे जो समस्त क्रिया मुनि-पदकी पूर्णता तक है, उन सव क्रियाओंका जब यह एक कर्ता होता है, तब इसके निश्चयसे मुनि-पदकी सिद्धि होती है, यह कहते हैं[परमेण गुरुणा] उत्कृष्ट गुरू जो अरहंत केवली अथवा दीक्षा देनेवाले आचार्यगुरू हैं, उनसे उपदेशित [ तदपि लिङ्गं] द्रव्य भाव भेदसे दो प्रकारके लिंगको [ आदाय ] अंगीकार करके, [तं नमस्कृत्य ] दीक्षाके देनेवाले अर्हत वा आचार्यको [नमस्कृत्य] नमस्कार करके और [ सव्रतां] पाँच महावतों सहित [क्रियां] मुनिकी आचार विधिको [श्रुत्वा ] सुनकर [ सः] वह मुनिपदका इच्छुक पुरुष [ उपस्थितः] मुनिपदको एकाग्रतासे अवलम्बनकर तिष्टता हुआ [श्रमणः ] सबमें समदृष्टि होनेसे परिपूर्ण साक्षात् मुनि होता है। भावार्थ-जो मुनि होना चाहता है, यह प्रथम
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy