SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ २५७ - १००.] - प्रवचनसारःएवं ज्ञानात्मानं दर्शनभूतमतीन्द्रियमहार्थम् । ध्रुवमचलमनालम्बं मन्येऽहमात्मकं शुद्धम् ॥ १०० ॥ . आत्मनो हि शुद्ध आत्मैव सदहेतुकत्वेनानाद्यनन्तत्वात् स्वतःसिद्धत्वाच ध्रुवो न किंच-: नाप्यन्यत् शुद्धत्वं चात्मनः परद्रव्यविभागेन स्वधर्माविभागेन चैकत्वात् । तच्च ज्ञानात्मकत्वाद्दर्शनभूतत्वादतीन्द्रियमहार्थत्वादचलत्वादनालम्बत्वाच तत्र ज्ञानमेवात्मनि बिभ्रतः स्वयं दर्शनभूतस्य चातिशयपरद्रव्यविभागेन स्वधर्माविभागेन चास्येकत्वम् । तथा प्रतिनियतस्पर्शरसगन्धवर्णगुणशब्दपर्यायग्राहीण्यनेकानीन्द्रियाण्यतिक्रम्य सर्वस्पर्शरसगन्धवर्णगुणशब्दपर्यायग्राहकस्यैकस्य सतोऽर्थस्येन्द्रियात्मकपरद्रव्यविभागेन स्पर्शादिग्रहणात्मकस्वधर्माविभागेन चास्त्येकत्वम् । तथा क्षणक्षयप्रवृत्तपरिच्छेद्यपर्यायग्रहणमोक्षणाभावेनाचलस्य ध्रुवत्वाच्छुद्धात्मानमेव भावयेऽहमिति विचारयति-मण्णे 'मण्णे' इत्यादिपदखण्डनारूपेण व्याख्यानं क्रियते-मन्ये ध्यायामि सर्वप्रकारोपादेयत्वेन भावये । स कः । अहं कर्ता । कं कर्मतापन्नम् । अप्पगं सहजपरमालादैकलक्षणनिजात्मानम् । किं विशिष्टम् । सुद्धं रागादिसमस्तविभावरहितम् । पुनरपि किं विशिष्टम् । धुवं टोत्कीर्णज्ञायकैकखभावत्वेन ध्रुवमविनश्वरम् । पुनरपि कथंभूतम् । एवं णाणप्पाणं दसणभूदं एवं बहुविधपूर्वोक्तप्रकारेणाखण्डेकज्ञानदर्शनात्मकम् । पुनश्च किंरूपम् । अइंदियं अतीन्द्रियं मूर्तविनश्वरानेकेन्द्रियरहितत्वेनामूर्ताविनश्वरैकातीन्द्रियखभावम् । पुनश्च कीदृशम् । महत्थं मोक्षलक्षणमहापुरुषार्थसाधकत्वान्महार्थम् । पुनरपि किंस्खभावम् । अचलं अतिचपलचञ्चलमनोवाक्कायव्यापाररहितत्वेन स्वखरूपे निश्चलं स्थिरम् । पुनरपि किंविशिष्टं । अणालंबं स्वाधीनद्रव्यत्वेन सालम्बनं भरितावस्थमपि समस्त[एवं] इस तरह [आत्मानं] आत्माको [मन्ये] मानता हूँ, कि आत्मा [शुद्धं ] परभावोंसे रहित निर्मल है, [ध्रुवं ] निश्चल एकरूप है, [ज्ञानात्मानं] ज्ञानस्वरूप है, [दर्शनभूतं ] दर्शनमयी है, [अतीन्द्रियमहार्थं ] अपने अतीद्रिय स्वभावसे सबका ज्ञाता महान् पदार्थ है, [अचलं] अपने स्वरूपमें निश्चल है, [अनालम्बं] परद्रव्यके आलंबन (सहायता) से रहित स्वाधीन है । इस प्रकार शुद्ध टंकोत्कीर्ण आत्माको अविनाशी वस्तु मानता हूँ । भावार्थ-आत्मा किसी कारणसे उत्पन्न नहीं हुआ है, इसलिये अनादि, अनंत, शुद्ध, स्वतःसिद्ध, अविनाशी है, और दूसरी कोई भी वस्तु ध्रुव नहीं है। यह आत्मा अपने स्वभावकर एकस्वरूप है, इस कारण शुद्ध है। यह अपने ज्ञानदर्शन-गुणमयी है, इसके परद्रव्यसे जुदापना है, अपने धर्मसे जुदा नहीं है, इस कारण एक है। निश्चयसे एक स्पर्श, रस, गंध, वर्ण, शब्दरूप विषयोंकी ग्रहण करनेवाली जो पाँच इन्द्रियाँ हैं, उनको त्यागकर अपने अखंड ज्ञानसे एक ही समय इन पाँच विपयोंका ज्ञाता यह आत्मा महा पदार्थ है, इसलिये इस आत्माका पाँच विषयरूप परद्रव्यसे जुदापना है, परंतु इनके जाननेरूप स्वभावसे प्र० ३३
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy