SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ रायचन्द्रजैनशास्त्रमाला [अ० २, गा० १०० - नाहं भवामि परेषां न मे परे सन्ति ज्ञानमहमेकः । इति यो ध्यायति ध्यानेन स आत्मा भवति ध्याता ॥ ९९ ॥ यो हि नाम स्वविषयमात्रप्रवृत्ताशुद्धद्रव्यनिरूपणात्मकव्यवहारनयाविरोधमध्यस्थः शुद्धद्रव्यनिरूपणात्मकनिश्चयनयापहस्तितमोहः सन् नाहं परेषामस्मि न परे मे सन्तीति स्वपरयोः परस्परस्वस्वामिसंबन्धमुंद्धूय शुद्धज्ञानमेवैकमहमित्यनात्मानमुत्सृज्यात्मानमेवात्मत्वेनोपादाय परद्रव्यव्यावृत्तत्वादात्मन्येवैकस्मिन्नग्रे चिन्तां निरुणद्धि स खल्वेकाग्रचिन्तानिरोधकस्तस्मिन्नेकाग्रचिन्तानिरोधसमये शुद्धात्मा स्यात् । अतोऽवधार्यते शुद्धनयादेव शुद्धात्मलाभः ॥९९॥ अथ ध्रुवत्वात् शुद्ध आत्मैवोपलम्भनीय इत्युपदिशति-एवं णाणपाणं दंसणभूदं अदिदियमहत्थं । धुवमचलमणालंबं मण्णेऽहं अप्पगं सुद्धं ॥ १०० ॥ २५६ --- सन्तीति समस्तचेतनाचेतनपरद्रव्येषु खखामिसम्बन्धं मनोवचनकायैः कृतकारितानुमतैश्च खात्मानुभूतिलक्षणनिश्चयनबलेन पूर्वमपहाय निराकृत्य । पश्चात् किं करोति । णाणमहमेक्को ज्ञानमह - मेकः सकलविमलकेवलज्ञानमेवाहं भावकर्मद्रव्यकर्मनो कर्मरहितत्वेनैकश्च । इदि जो झायदि इत्यनेन प्रकारेण योऽसौ ध्यायति चिन्तयति भावयति । क । झाणे निजशुद्धात्मध्याने स्थितः सो अपाण हवदि झादा स आत्मानं भवति ध्याता । स चिदानन्दैकखभावपरमात्मानं ध्याता भवतीति । ततश्च परमात्मध्यानात्तादृशमेव परमात्मानं लभते । तदपि कस्मात् । उपादान - कारणसदृशं कार्यमिति वचनात् । ततो ज्ञायते शुद्धनयाच्छुद्धात्मलाभ इति ॥ ९९ ॥ अय् वामि ] नहीं हूँ, और [ परे मे ] शरीरादिक परद्रव्य मेरे [ न सन्ति ] नहीं हैं, [ अहं ] मैं परमात्मा [ एकः ज्ञानं ] सकल परभावोंसे रहित एक ज्ञानस्वरूप ही हूँ, [इति ] इस प्रकार [य] जो भेदविज्ञानी जीव [ ध्याने] एकाग्रतारूप ध्यानमें समस्त ममत्व भावोंसे रहित हुआ [ ध्यायति ] अपने निजस्वरूपका चिन्तवन करता है, [ सः ] वही पुरुष [ आत्मानं ] आत्माके प्रति [ ध्याता ] ध्यानका करनेवाला [ भवति ] होता है । भावार्थ - जो पुरुष व्यवहारनयके अशुद्ध कथनमें अविरोधी होके मध्यस्थ हुआ निश्चयनयके शुद्ध कथनसे मोहको दूर करता है, अर्थात् शरीरादि परभाव मेरे नहीं हैं, मैं इनका नहीं हूँ, ऐसी भावनासे परमें स्वामीपनेकी बुद्धिको छोड़कर शुद्ध ज्ञानमात्र अपना स्वरूप जानके अंगीकार करता हुआ, बाह्य वस्तुसे चित्तको हटाकर और समस्त संकल्प विकल्प त्यागके अन्य चिंताको रोकता है, वह जीव एकाप्रतारूप ध्यानके समय शुद्धात्मा होता है । इससे यह बात सिद्ध हुई, कि शुद्धनयके अवलम्बनसे शुद्धात्माका लाभ होता है ॥ ९९ ॥ आगे कहते हैं, कि आत्मा अविनाशी ध्रुव शुद्ध वस्तु है, इस कारण यही ग्रहण योग्य है -- [ अहं ] भेदविज्ञानी मैं
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy