SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । [प्रथम • धर्मों महानस्ति परोपकारः परापकारो महदस्ति पापम् । । विहाय धमै चरणं च पापे सुधामनादृत्य विषस्य पानम् ॥ ... जागर्ति पुण्यं प्रबलं यदीयं ... ' प्रवर्धमानोदयभागधेयम् । तमन्यथाकमिलं न कोऽपि कस्मैचिदीष्येन विवेकि चेतः ।। •. अम्युनतिश्चावनतिश्च यत् स्यात् ' '. पुण्यस्य पापस्य च जृम्भित तत् । क्षीणे च पुण्येऽभ्युदयो व्यपैति तन्नश्वर शर्मणि को विमोहः । ॥ 1 ऐश्वर्यमालोक्य भुवां विचित्रं चित्रीयसे मुह्यसि वा कथं त्वम् । 1- विपाक एवास्ति हि कर्मणोऽसौ . . पाताय लुब्यस्य च पुण्यभोगः ॥ . .
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy