SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्वालोकः। प्रथम '' वपुः क्षणध्वंसि विनश्वरी श्री मृत्युः पुनः सन्निहितः सदैव । तस्मात् प्रमादं परिहाय धर्मे । समुद्यतः स्यात् सततं सुमेधाः ॥ ६८ मुझे विलासं वपुषः सदैव , . पोषं तथाऽलङ्करणं विधाय। परं न तस्मै त्वमिहाऽऽगतोऽसि नानीहि कर्तव्यदिशं त्वदीयाम् ।। ' । • मुक्तानि भोन्यानि सुरोचकानि . पीतानि पेयानि रसाछुतानि । ... यदा बहिस्तात् क्षिपते शरीर' कीहक् तदा तेषु विरूपमा ! ॥ • 'रसायनं सेवतु सर्वदापि .. ." मुतां पुनः पौष्टिकभोजनानि । तथापि नो नक्ष्यति देह-कुम्भ .. ' भस्मावशेषीभवनस्वभावः ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy