SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ १२ अध्यात्मतत्त्वालोकः । [प्रथम शरीरिणां जन्म-जरा-मृतीनां दुःखानि शास्त्रानुभवा वदन्ति । रोगादिनातानि पुनः कियन्ति तानि प्रमेयानि भवाम्बुराशौ । २२ देहान्तरानागमनाय तस्माद्, ___ • मोहं निहन्तुं सुधियो यतन्ते । , मोहो हि संसार-महालयस्य स्तम्भः समस्तासुखवृक्षबीनम् ॥ सर्वेऽपि दोषाः प्रभवन्ति मोहाद्, मोहस्य नाशे नहि तत्पचारः। इत्येवमध्यात्मवचोरहस्य विवेकिनश्चेतसि धारयन्ति ॥ शरीरमेवात्मतया विदन्तो विदन्ति नैतत् खलु कोऽहमस्मि'। इद जगत् विस्मृतवत् स्वमेव । स्वस्मिन् भ्रमः स्फूर्नति कीध्योऽयम् ! ।।
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy