SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ६८ , अध्यात्मतत्त्वालोकः । १७ असौ यदीयं स्पृहयालु चेत आत्मोन्नति वास्तविकीं समस्ति । समचितुं भागवतीं विभूति कथञ्चिदाप्नोत्यवकाशमेव ॥ १८ लोकापवादैकपदीनिरासः सुदक्षिणत्वं च कृतज्ञता च । सर्वत्र निन्दापरिवर्जनं च सतां स्ववः प्रस्तुतयोग्यवाक्त्वम् ॥ १९ उदारता दुर्व्ययवर्जनं च कृतप्रतिज्ञापरिपालनं च । नालस्यवश्यं पुनराग्रहश्च सुयोग्यकार्येषु विवेकबुद्धचा ॥ अदैन्यमापद्यपि, नम्रता च सम्पत्प्रकर्षे, महतां व मार्गे - | समारुरुक्षाऽऽजैव - मावे च [ द्वितीय सन्तोषवृत्तिः सुविचारता च ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy