SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ उ उवासगदसासु . [१-८५"जइणं, भन्ते, जिणवयणे सन्ताणं जाव भावाणं नो आलोइजइ जाव तवोकम्मं नो पडिवजिजइ, तंणं, भन्ते, तुम्भे चेव एयरस ठाणस्स आलोएह जाव पडिवजह "॥८५॥ तए णं से भगवं गोयमे आणन्देणं समणोवासएणं एवं वुत्ते समाणे, संकिए कंखिए विइगिच्छासमावन्ने आणन्दस्त अन्तियाओ पडिणिक्खमइ, २त्ता जेणेव दुइपलासे चेइए, जेणेव समणे भगवं महावीरे, तेणेव उवागच्छइ, २त्ता समणस्स भगवओ महावीरस्स अदूरसामन्ते गमणागमणाए पडिकमइ, २त्ता एसणमणेसणं आलोएइ, २त्ता भत्तपाणं पडिदंसेइ, २त्ता समणं भगवं वन्दइ नमसइ, २त्ता एवं वयासी । “एवं खलु, भन्ते, अहं तुम्भेहिं अभणुण्णाए । तं चेव सव्वं कहेइ जाव। तए णं अहं संकिए ३ आणन्दस्स समणोवासगस्स अन्तियाओ पडिणिक्खमामि, २त्ताजेणेव इहं तेणेव हव्वमागए। तंण, भन्ते, किं आणन्देणं समणोवासएणं तस्स ठाणस्स आलोएयव्वं जाव पडिवज्जेयव्वं, उदाहु मए ?" __ "गोयमा" इ समणे भगवं महावीरे भग- गोयम एवं वयासी। “गोयमा, तुमं चेव णं तस्स ठाणस्स आलोएहि जाव पडिवजाहि, आणन्दं च समणोवासयं एयमढें खामेहि" ॥८६॥ तए णं से भगवं गोयमे समणस्स भगवओ महावीरस्स "तह" त्ति एयमटुंविणएणं पडिसुणेइ,२त्तातस्स ठाणस्स आलोएइ जाव पडिवज्जइ, आणन्दं च समणोवासयं एयमटुं खामेइ ॥ ८७॥
SR No.010825
Book TitleUvasagdasao
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages262
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy