SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ १-८४ ] पढमं अज्झयणं १९ पालइ, २ त्ता हट्टु जाव हियए भगवं गोयमं वन्दइ नमसइ, २ त्ता एवं वयासी । "एवं खलु, भन्ते, अहं इमेणं उरालेणं जाव धमणिसंतए जाए, न संचाएमि देवाणुप्पियस्स अन्तियं पाउव्भवित्ताणं तिक्खुत्तो मुद्धाणेणं पाए अभिवन्दित्तए । तुब्भे 'णं, भन्ते, इत्थक्कारेणं अभिओएणं इओ चेव एह, जा णं देवाणुप्पियाणं तिक्खुत्तो मुद्धाणेणं पाएसु वन्दामि नम॑सामि ॥ ८१ ॥ तपणं से भगवं गोयमे, जेणेव आणन्दे समणोवालए, तेणेव उवागच्छइ ॥ ८२ ॥ तए णं से आणन्दे समणोवासए भगवओ गोयमस्स तिक्तो मुद्धाणेणं पारसु चन्दइ नमंसइ, २त्ता एवं वयासी । " अस्थि णं, भन्ते, गिहिणो गिहिमज्झा वसन्तस्स ओहि - नाणे णं समुप्पजइ ? " << हन्ता, अस्थि " । "जड़ णं, भन्ते, गिहिणो जाव समुप्पज्जइ, एवं खलु, भन्ते, मम वि गिहिणो गिहिमज्झा वसन्तस्स ओहिनाणे समुपपन्ने । पुरत्थिमेणं लवणसमुद्दे पञ्चजोयणसयाई जाव लोयच्चुयं नरयं जाणामि पासामि ॥ ८३ ॥ तपणं से भगवं गोयमे आणन्दं समणोवासयं एवं वयासी । " अस्थि णं, आणन्दा, गिहिणो जाव समुप्पज्जइ । नो चेव • णं एमहालए। तं णं तुमं, आणन्दा, एयस्स ठाणस्स आलोएहि जाव तवोकस्मं पडिवजाहि " ॥ ८४ ॥ . तप णं से आणन्दे भगवं गोयमं एवं वयासी । " अस्थि णं, भन्ते, जिणवयणे सन्ताणं तच्चाणं तहियाणं सब्भूयाणं भावाणं आलोइज्जइ जाव पडिवज्जिज्जइ ? " " नो इणट्टे समट्टे " ।
SR No.010825
Book TitleUvasagdasao
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages262
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy