SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम् सुस्सूसमाणा नर्मसमाणा अभिमुहा विणएणं पञ्जलि उडा । ५४. २१०. उग्गा भोगा जाव पव्वइया -- यावत्करणात् राइन्ना इक्खागा खत्तिया नाया कोरव्वा खत्तिया माहणा भडा जोहा मलई मलईपुत्ता लेच्छई लेच्छई पुत्ता इन्भा इन्भपुत्ता चिच्चा हिरण्णं चिच्चा सुवण्णं एवं धन्नं धणं वलं वाहणं कोसं कोट्टागारं पुरं अंतेउरं चिच्चा विउलं धणकणगरयणमणिमोत्तियसंखसिल प्पवालसंतसारसावएजं विच्छइन्ता विगोवइत्ता दाणं दाइयाणं परिभाइत्ता मुंडे भवित्ता अगाराओ अणगारियं पव्वइया । ५७, २१९. इयछेया जाव इयनिउणा - यावत्करणात् "इयदच्छा इयपट्टा ( पन्तट्ठा ) " इति पदद्वयं पठनीयम् । : ५७. २१९. तरुणे जगवं जाव निउणसिप्पोवगए- यावत्करणात् । वलवं जुवाणे अप्पायङ्के थिरग्गहत्थे दढपाणिपाए पासपिट्ठन्तरोरुपरिणए तलजमलजुयलपरिघनिभवाहू घणनिचयवट्टपा लिखन्धे चम्मेट्टग दुहणमोद्वियसमाहयनिचियगायकार लंघणपवणजइणवायामसमत्थे उरस्सवलसमागए छेए दक्खे पत्तट्टे कुसले मेहाची निउणे निउणसिप्पो १३४ वगए । ६३. २४०. आसाएमाणी ४ - चतुर्थाङ्कनिर्देशात् "आसाएमाणी विसाएमाणी परिभुञ्जेमाणी परिभाएमाणी " इति पदचतुष्टयं बोध्यम् । ६३. २४२. मुच्छिया ४ चतुर्थाङ्कनिर्देशात् "मुच्छिया गिद्धा लोला अज्झोववन्ना" इति चत्वारि पदानि पठ्यन्ते ।
SR No.010825
Book TitleUvasagdasao
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages262
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy