SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ वर्णकादिविस्तारः ६३. २४४. . गोणमंसेहि सोल्लेहि य ४ - चतुर्थाङ्कनिर्देशात् गोणमंसेहि, गोणसोल्लेहि, गोणतलिएहि, गोणभजिएहि " इति पदचतुष्टयं पठ्यते । ६३. २४४. सुरं च ६ - पष्ठाङ्कनिर्देशात् "सुरं, महुं, मेरयं, मजं, सीहुं, पसन्नं " इति पदपङ्कं पठ्यते । 66 १३५ . ६४. २५१. उरालेणं जाव किसे यावत्करणात् उरालेणं विजलेणं सस्सिरीएणं पयत्तेणं पलाहिएणं कल्लाणणं सिवेणं धन्नेणं मंगलेणं उदग्गेणं उदारपणं उत्तमेणं महाणुभावेणं तवोकम्मेणं सुक्के भुक्खे लक्खे निम्मंसे निस्सोणिए किडकिडियाभूए अट्टिचम्मावणद्धे किसे धमणिसंतए । ६६. २५६. ओहय जाव झियाइ - यावत्करणात् ओहयमणसंकप्पा चिन्तासोगसागरसंपविट्ठा करयलपल्हत्थमुहा अट्टज्झाणोवगया भूमिगयदिट्टिया । ६७. २५९. सन्तेहिं ४ - चतुर्थाङ्कनिर्देशात् "सन्तेहिं तच्चेहिं तहिएहिं सम्भूएहिं " इति पदचतुष्टयं पठ्यते । ६७. २५९. अणिट्ठेहिं ५ - पञ्चमाङ्कनिर्देशात् " अणिट्ठेहिं अकन्तेहि अप्पिएहिं अमणुन्नेहिं अमणामेहिं " इति पदपञ्चकं पठ्यते । 1
SR No.010825
Book TitleUvasagdasao
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages262
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy