SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ वर्णकादिविस्तारः १३३ जक्खेण वा रक्खसेण वा किंनरेण वा किंपुरिसेण वा महारगेण वा। २८. ११३. इडी ६-षष्ठाङ्कनिर्देशात् " इडी, जुई, जसो, वलं, वीरियं, पुरिसकारपरकमे” इति षट् पदानि पच्यन्ते। •२८. ११३. लद्धा ३-तृतीयाङ्कनिर्देशात् “लद्धा, पत्ता, अभिसमन्नागया " इति पदत्रयं पठ्यते । २९. ११५. महावीरे जाव विहरइ-यावत्करणादौपपातिकस्थो ग्रन्थः___ आइगरे तित्थगरे सयंसंबुद्धे पुरिसुत्तमे जाव संपाविउकामे पुब्बाणुपुब्बिं चरमाणे गामाणुग्गामं दूइज्जमाणे इहमागए इह संपचे इह समोसढे इहेव चंपाए नयरीए बहिं पुण्णभद्दे चेइए अहापडिसवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे। ३२. १२४. उक्खेवो इति उपोद्घातः। स चेत्यम्-- जइ णं, भन्ते, समणेणं भगवया जाव संपत्तेणं उवासगदसाणं दोच्चस्स अज्झयणस्स अयमढे पण्णत्ते, तच्चस्स णं, भन्ते, के अटे पण्णत्ते? ३९. १४७, सासे कासे जाव कोढे--यावत्करणात् जरे दाहे कुच्छिसूले भगंदरे अरिसए अजीरए दिटिसूले मुद्धसूले अकारिए अच्छिवेयणा कण्णवयणा कण्डए उयरे। ४२. १६१. सिंघाडग जाव-यावत्करणात् सिंघाडगतियचउक्कचच्चरचउमुहमहापहपहसु। ४८. १८७. चेइयं जाव पज्जवासणिजे यावत्करणेन "विणएणं " इति पठ्यते। ५३.२०८. नाइदूरे जाव पञ्जलिउडा-यावत्करणात
SR No.010825
Book TitleUvasagdasao
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages262
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy