SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १३२ प्रथमं परिशिष्टम् माणं--यावत्करणादोपपातिकस्थं असुरकुमारदेववर्णनं द्वितीयैकवचने परिणमय्य पठनीयम् । तच्च यथा हारविराइयवच्छा कडगतुडियर्थभियभुया अंगयकुंडलमट्टगंडतला कण्णपीढधारी विचित्तहत्थाभरणा विचित्तमालामउलिमज्डा कल्लाणगपवरवत्यपरिहिया कल्लाणगपवरमल्लाणुलेवणा भासुरबोंदी पलंचवणमालधरा दिव्वेणवण्णेणं दिवेणं गंधेणं दिब्वेणं रूवेणं एवं-फालेणं संघाएणं संठागणं दिबाए इड्डीए जईए पभाए छायाए अच्चीए दिब्बेणं तेएणं दिव्वाए लेसाए दस दिसामओ उजोवेमाणा। २८. ११३. देविन्दे देवराया जाव सकसि सीहासणंसिपावत्करणादयं ग्रन्थः वजपाणी पुरंदरे सयकऊ सहस्सक्खे मघवं पागसासणे दाहिणलोगाहिबई बत्तीसविमाणलयसहस्साहिवई एरावणवाहणे सुरिन्दे अरयम्वरवत्थधरे आलश्यमालमडे नवहेमचारचित्तचञ्चलकुण्डलविलिहिजमाणगण्डे सासुरवोन्दी पलम्बवणमाले सोहम्मे कप्पे सोहम्मवडिसएविमाणे सभाए सोहम्माए। २८. ११३. सामाणियसाहल्लीणं जाव-यावत्करणादयं ग्रन्थ: तायत्तीसाए तायत्तीसगाणं चडण्हें लोगपालाणं अट्ठण्हं अग्गमहिसाणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं चउण्हं चउरासीणं आयरस्ख.. देवसाहस्तीणं । २८. ११३. दाणवेण वा जाव-यावत्करणादयं ग्रन्थः
SR No.010825
Book TitleUvasagdasao
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages262
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy