SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ .. दशवकालिक सूप मूल- जया निविदिए भोए जे विव्वे जे य माणुसे । तया चयइ संजोग सम्मितर - बाहिरं ॥ संस्कृत- यदा निर्विन्ते भोगान् यान् दिव्यान् यांश्च मानुषान् । तदा त्यजति संयोगं साभ्यन्तर • बाह्यम् ।। मूल- जया चयइ संजोगं सम्मितर . बाहिरं ।' तया मुंडे भवित्ताणं पब्वइए अणगारियं ।। संस्कृत- यदा त्यजति संयोगं साभ्यन्तर · बाह्यम् । तदा मुण्डो भूत्वा प्रव्रजत्यनगारताम् ॥ (१९) मूल- जया मुंडे भवित्साणं पब्वाइए अणगारियं । :: तया संवरमुक्किट्ठ धम्मं फासे अणुतरं ॥ संस्कृत- यदा मुण्डो भूत्वा प्रव्रजत्यनगारताम् । ... तदा संवरमुत्कृष्टं धर्म स्पृशत्यनुत्तरम् । (२०) मूल- जया संवरमुक्किट्ठ धम्मं फासे अणुतरं ।। ... तया धुणइ कम्मरयं अबोहिकलुसं कां॥ संस्कृत- यदा संवरमुत्कृष्टं धर्म स्पृशत्यनुत्तरम् । . . . . . तदा धुनाति कर्मरजः अबोधि - कलुषं कृतम् ।। (२१) मूल- जया धुणइ कम्मरयं अबोहिकलुसं कडं । .. . तया सव्वत्तगं नाणं वंसणं चाभिगच्छई ॥ संस्कृत- यदा धुनाति कर्मरजः अबोधि - कलुषं कृतम् ।।.. तदा सर्वत्रगं ज्ञानं दर्शनं चाभिगच्छति ।।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy