SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १५० दशवकालिकसूत्र मूल- वितहं पि तहामुत्ति जं गिरं भासए नरो । तम्हा सो पुट्ठो पावणं किं पुण जो मुसंवए । संस्कृत-- वितधामपि तथा मूर्ति यां गिरं भाषते नरः । तस्मात् स स्पृष्टः पापेन किं पुनर्यो मृषावदेत् ।। मल तम्हा गच्छामो बक्खामो अमुगं वा जे भविस्सई । अहं वा गं करिस्सामि एसो वा गं करिस्सई। एवमाई उ जा भासा एसकालम्मि संकिया । संपयाईमठे वा तं पि धीरो विवज्जए । संस्कृत- तस्माद् गच्छामो वक्ष्यामोऽमुकं - वा - नो - भविष्यति । अहं वेदं करिष्यामि एष वेदं करिष्यति ॥ एवमादिस्तु या भाषा एष्यत्काले शङ्किता । साम्प्रतातीतार्थयोर्वा तामपि धीरो विवर्जयेत् ।। (८-६ --१०) मूल- अईयम्मि य कालम्मो पच्चुप्पन्नमणागए । जमढं तु न जाणेज्जा एयमेयं तु नो वए॥ अईयम्मि य कालम्मी पच्चुप्पन्नमणागए । जत्थ संका भवे तं तु एयमेयं तु नो वए । अईयम्मि य कालम्मी पच्चुप्पन्नमणागए । निस्संकियं भवे त तु एयमेयं ति निदिसे ॥ संस्कृत- अतीते च काले प्रत्युत्पन्नानागते । यमर्थ तु न जानीयात् 'एवमेवदिति' नो वदेत् ।। अतीते च काले प्रत्युत्पन्नानागते । यत्र शङ्का भवेत्तत्त, 'एवमेवदिति' नो वदेत् ॥ अतीते च काले प्रत्युत्पन्नानागते । निःशङ्कितं भवेद्यत्त 'एवमेतदिति' निर्दिशेत् ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy