SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ भ्यानद्वारे शरीराणि सूचीकजस्कायिका: ?, सूरिराहाः प्रजाताः, तद्यथा-काझ्या ॥ (सू० २६ श्रीजीवा- * जहनेणं अंतोमुहसं उक्कोसेणं तिन्नि राइंदियाई तिरियमणुस्सेहिंतो उववाओ, सेसं तं चेव एग १प्रतिपत्तो बीवाभि० ॥ गतिया दुआगतिया, परित्ता असंखेना पण्णसा, सेसं तेउकाइया ॥ (सू० २५) त्रसभेदाः मलयगि अथ के ते तेजस्कायिकाः ?, तेजस्कायिका द्विविधाः प्रज्ञप्ताः, तद्यथा-सूक्ष्मतेजस्कायिकाश्च वादरतेजस्कायिकाच, पशब्दो पू. रोयावृत्तिः ववत् ॥ अथ के ते सूक्ष्मतेजस्कायिका: १, सूरिराह-सूक्ष्मतेजस्कायिका इत्यादि सूत्रं सर्व सूक्ष्मपृथिवीकायिकवद् वक्तव्यं, नवरं ४ देवत् ॥ तेजस्काये संस्थानद्वारे शरीराणि सूचीकलापसंस्थितानि वक्तव्यानि, च्यवनद्वारेऽनन्तरमुछ्त्य तिर्यग्गतावेवोत्पद्यन्ते, न मनुष्यगतो, तेजोवायु सू० २३. भ्योऽनन्तरोद्भुतानां मनुष्यगतावुत्पादप्रतिषेधात्, तथा चोक्तम्-"सत्तमिमहिनेरइया तेऊ वाऊ अणंतरुव्वट्टा । नवि पावे माणुस्सं २४-२५ वहेवऽसंखाउया सव्वे ॥१॥" गत्यागतिद्वारे द्वयागतयः, तिर्यग्गतेर्मनुष्यगतेश्व तेपूत्पादात्, एकगतयोऽनन्तरमुवृत्तानां तिर्यग्गतावेव ५ गमनात्, शेषं तथैव, उपसंहारवाक्यं 'सेत्तं सुहमतेउकाइया' ॥ बादरतेजस्कायिकानाह-अथ के ते बादरतेजस्कायिकाः?, है सूरिराह-वादरतेजस्कायिका अनेकविधा: प्रज्ञप्ताः, तद्यथा-"इंगाले जाव तत्थ नियमें"त्यादि यावत्करणादेवं परिपूर्णपाठः-"ईगाले जाला मुम्मुरे अथी अलाए सुद्धागणी उका विजू असणि निग्याए संघरिससमुट्ठिए सूरकंतमणिनिस्सिए, जे यावण्णे तहप्पगारा, ते समासतो दुविहा पण्णत्ता, जहा-पजत्तगा य अपज्जत्तगा य, तत्थ णं जे ते अपजत्तगा ते णं असंपत्ता, तत्य णं जे ते पज्जत्तगा एएसिणं वण्णादेसेणं गंधादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाई संखिजाई जोणिप्पमुहसयसहस्साई पज्जत्तगनिस्साए अपज्जत्तगा वक्रमति, जत्थ एगो तत्थ नियमा असंखेजा" इति, अस्प व्याख्या-'अङ्गार' ॥२८॥ १ सप्तमीमहीनैरयिका. तेजो वायु अनन्तरोवृत्ता. । नैव प्रामुवन्ति मानुष्यं तथैवासंख्यायुष. सर्वे ॥१॥ उकाइया जाव तत्य नियम समुहिए सूप खास्य से मनाया गले नपाए संपरि AUGUSMANABHAUHSS
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy