SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ विगतधूमज्वालो जाज्वल्यमानः खदिरादिः, 'ज्वाला' अनलसंबद्धा दीपशिखेत्यन्ये, 'मुर्मुर फुम्फुकानौ भस्मामिश्रितोऽग्नि-1 कणरूपः 'अर्चिः' अनलाप्रतिबद्धा ज्वाला, 'अलातम्' उल्मुकं, 'शुद्धाग्निः' अय:पिण्डादौ, 'उल्का' चुडुली 'विद्युत् प्रतीता, 'अ शनिः' आकाशे पतन्नग्निमयः कणः, 'निर्घातः वैक्रियाशनिप्रपातः 'संघर्षसमुत्थितः' अरण्यादिकाष्ठनिर्मथनसमुत्थः, 'सूर्यकान्तम5 णिनिश्रितः' सूर्यखरकिरणसंपर्के सूर्यकान्तमणेर्यः समुपजायते, 'जे यावण्णे तहप्पगारा' इति, येऽपि चान्ये 'तथाप्रकाराः' एवंप्रका रास्तेजस्कायिकास्तेऽपि बादरतेजस्कायिकतया वेदितव्याः, 'ते समासतो' इत्यादि प्राग्वत् , शरीरादिद्वारकलापचिन्ताऽपि सूक्ष्मतेजस्कायिकवत्, नवरं स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूर्तमुत्कर्षतस्त्रीणि रात्रिन्दिवानि, आहारो यथा बादरपृथ्वीकायिकानां तथा वक्तव्यः, उपसंहारमाह-सेत्तं तेउकाइया' । उक्तास्तेजस्कायिकाः, सम्प्रति वायुकायिकानाह से किं तं वाउकाइया?, २ दुविहा पण्णत्ता, तंजहा-सुहुमवाउक्काइया य बादरवाउक्काइया य, सुहमवाउकाइया जहा तेउक्काइया णवरं सरीरा पडागसंठिता एगगतिया दुआगतिया परित्ता असंखिज्जा, सेत्तं सुहुमवाउकाइया । से किं तं बादवाउक्काइया ?, २ अणेगविधा पण्णत्ता, तंजहा-पाईणवाए पडीणवाए, एवं जे यावण्णे तहप्पगारा, ते समासतो. दुविहा पण्णत्ता, तंजहा-पज्जत्ता य अपजत्ता य । ते सि णं भंते! जीवाणं कति सरीरगा पण्णत्ता?, गोयमा! चत्तारि सरीरगा पण्णत्ता, तंजहा-ओरालिए वेउविए तेयए कम्मए, सरीरगा पडागसंठिता, चत्तारि समुग्घाता-वेयणासमुग्धाए कसायसमुग्घाए मारणंतियसमुग्घाए वेउव्वियसमुग्घाए, कति सरीरगावहा पण्णत्ता, पहा ओरालिए
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy