SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ SISSASALSKISOKOSMOS णोऽनन्ताः प्रज्ञप्ताः हे श्रमण! हे आयुष्मन् !, उपसंहारमाहु-'सेत्तं वादरवणस्सइकाइया, सेत्तं थावरा' इति सुगमम् ॥ उक्ताः खावराः, सम्प्रति प्रसप्रतिपादनार्थमाह-- - सेकितंतसा?,२तिविहा पण्णसा, तंजहा-तेउकाइया वाउकाइया ओराला तसा पाणा॥ अथ के ते त्रसाः १, सूरिराह-प्रसालिविधाः प्रज्ञप्ताः, तद्यथा-तेजस्कायिका वायुकायिका औदारिकत्रसाः, तत्र तेज:-अप्रिः कार्य:-शरीरं येषां ते तेजस्कायास्त एव स्वार्थिकेकप्रत्ययविधानात्तेजस्कायिकाः, वायु:-पवनः स कायो येषां ते वायुकायास एव वायुकायिकाः, उदारा:-स्फारा उदारा एवं औदारिकाः प्रत्यक्षत एव स्पष्टत्रसत्यनिबन्धनाभिसन्धिपूर्वकगतिलिङ्गतयोपलभ्यमानत्वात् , तत्र त्रसा द्वीन्द्रियादयः 'औदारिकत्रसा' स्थूरत्रसा इत्यर्थः ॥ तत्र तेजस्कायिकप्रतिपादनार्थमाह से किं तं तेउक्काइया १,२दुविहा पण्णसा,तंजहा-सुहुमतेउकाइयायथादरतेउकाइयाय॥ (सू० २३) से किं तं-मुहमतेउकाइया?, २जहा सुहमपुढविकाइया नवर सरीरगा सूहकलावसठिया, एगगइया दुआगइआ परित्ता असंखेजा पण्णत्ता, सेसं तं चेव, सेसं सुहमतेउकाइया ॥ (सू०२४) से किं तं बादरतेउक्काइया ?, २ अणेगविहा पण्णत्ता, तंजहा-इंगाले जाले मुम्मुरे जाव सूरकंतमणिनिस्सिते, जे यावन्ने तहप्पगारा, ते समासतो दुविहा पण्णत्ता, तंजहा-पजसा य अपजत्ता य । तेसिणं भंते ! जीवाणं कति सरीरगा पण्णत्ता?, गोयमा! तओ सरीरगा पण्णत्ता, तंजहा-ओरालिए तेयए कम्मए, सेसं तं चेव, सरीरगा सूइकलावसंठिता, तिनि लेस्सा, ठिती
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy