SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा- जीवाभि. मलयगिरीयावृत्तिः ॥२७॥ NASALUC45464CREAM विधाः प्राप्ताः, तद्यथा-आलुए' इत्यादि, एते आलुकमूलकशृङ्गबेरहिरिलिसिरिलिसिस्सिरिलिकिट्टिकाक्षीरिकाक्षीरबिडालिकाकृ-2 ४१प्रतिपत्तौ ष्णकन्दवनकन्दसूरणकन्दुखल्लूट(कृमिराशि)भद्रमुस्तापिण्डहरिद्रालौहीस्नुहिस्तिमुअश्वकर्णीसिंहकर्णीसिकुंढीमुषण्डीनामानः साधारण- साधारणवनस्पतिकायिकभेदाः केचिदतिप्रसिद्धत्वात्केचिद्देशविशेषात्स्वयमवगन्तव्याः, 'जे यावण्णे तहप्पगारा' इति येऽपि चान्ये तथाप्रकारा: बादरवन सू० २१ एवंप्रकारा अवकपनकसेवालादयस्तेऽपि साधारणशरीरबादरवनस्पतिकायिकाः प्रतिपत्तव्याः, 'ते समासतो' इत्यादि, 'ते' बादरवनस्पतिकायिका; समासतो द्विविधाः प्रज्ञप्ताः, तद्यथा-पर्याप्तका अपर्याप्तकाच, 'जाव सिय संखेजा' इति यावत्करणादेवं परिपूर्णः पाठो द्रष्टव्य:-"तत्थ णं जे ते अपज्जचगा ते णं असंपत्ता, तत्थ णं जे ते पज्जत्तगा तेसि णं वण्णादेसेणं गंधादेसेणं रसाएसेणं फासाएसेणं सहस्सग्गसो विहाणाई संखिज्जाई जोणिप्पमुहसयसहस्साई पजत्तगनिस्साए, अपज्जत्तगा वकमंति, जत्थ एगो तत्थ सिय संखिजा सिय असंखेज्जा सिय अणंता" इति, एतत्प्राग्वत् , नवरं यत्रैको बादरपर्याप्तस्तत्र तग्निश्रयाऽपर्याप्ताः कदाचित्सोयाः कदाचिसयेयाः कदाचिदनन्ताः, प्रत्येकतरवः सङ्ख्येया असलयेया वा, साधारणास्तु नियमादनन्ता इति भावः । 'तेसि णं भंते ! कइसरीरगा" इत्यादिद्वारकलापचिन्तनं बादरपृथिवीकायिकवत् , नवरं संस्थानद्वारे नानासंस्थानसंस्थितानीति वक्तव्यम् । अवगाहना द्वारे 'उक्कोसेणं सातिरेगु जोयणसहस्स'मिति, तच्च सातिरेकं योजनसहस्रमवगाहनामानमेकस्य जीवस्य वाह्यद्वीपेषु वल्ल्यादीनां समु5 द्रगोतीर्थेषु च पद्मनालादीनां, तदधिकोच्छ्यमानानि पनानि पृथिवीकायपरिणाम इति वृद्धाः । स्थितिद्वारे उत्कर्षतो दश वर्षसहस्राणि 5 ॥२७॥ टू बक्तव्यानि, गत्यागतिसूत्रानन्तरं 'अपरीत्ता अणंता' इति वक्तव्यं, तत्र 'परीत्ता' प्रत्येकशरीरिणोऽसङ्ग्येयाः 'अपरीत्ताः' अप्रयेकशरीरि-
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy