SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ | विषयप्रतिपत्त्यर्थम्, अत्रैव दृष्टान्तान्तरमाह-"जह वा तिलसक्कुलिया" इत्यादिरधिकृतगाथा, वाशब्दो दृष्टान्तान्तरसूचने, यथा 'तिलसकुलिका तिलप्रधाना पिष्टमयी अपूपिका बहुभिस्तिमिश्रिता सती यथा पृथक्पृथकखस्वावगाहतिलालिका भवति कथश्चिदेकरूपा च 'तथा' अनयैवोपमया प्रत्येकशरीरिणां जीवानां शरीरसङ्घाताः कथञ्चिदेकरूपाः पृथक्पृथकवस्वावगाहनाश्च भवन्ति, उपसंहारमाह-'सेत्त'मित्यादि सुगमम् ॥ सम्प्रति साधारणवनस्पतिकायिकप्रतिपादनार्थमाह से किं तं साहारणसरीरबादरवणस्सइकाइया?, २ अणेगविधा पण्णत्ता, संजहा-आलुए मूलए सिंगबेर हिरिलि सिरिलि सिस्सिरिलि किदिया छिरिया छिरियविरालिया कण्हकंदे वजकंदे सूरणकंदे खल्लूडे किमिरासि भद्दे मोत्थापिंडे हलिद्दा लोहारी णीहाठिहथिभु अस्सकण्णी सीहकन्नी सीउंढी मूसंढी जे यावण्णे तहप्पगारा ते समासओ दुविहा पण्णत्ता, तंजहा-पज्जत्तगा य अपज्जत्तगा यातेसिणं भंते! जीवाणं कति सरीरगा पण्णत्ता?, गोयमा! तओ सरीरगा पन्नत्सा. तंजहा-ओरालिए तेयए कम्मए, तहेव जहा बायरपुढविकाइयाणं, णवरं सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेजतिभागं उक्कोसेणं सातिरेगजोयणसहस्सं, सरीरगा अणित्थंथसंठिता, ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं दसवाससहस्साई, जाव दुगतिया तिआगतिया परित्ता अणंता पण्णत्ता, सेत्तं बायरवणस्सइकाइया, सेत्तं थावरा ॥ (सू०२१) 'से किं तमित्यादि, अथ के ते साधारणशरीरबादरवनस्पतिकायिकाः ?, सूरिराह-साधारणशरीरबादरवनस्पतिकायिका अनेक
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy