________________
आचा०
5
॥६४३॥
5
ण्डाणं समाहियाणं पन्नाणमंताण इह मुत्तिमग्गं, एवं (अवि) एगे महावीरा विप्परिकमंति, पासह एगे अवसीयमाणे अणत्तपन्ने से घेमि, से जहावि (सेवी) कुंमे हरए विणिविट्ठचित्ते पच्छन्नपलासे उम्मग्गं से नो लहइ भंजगा इव संनिवेसं नो चयंति एवं ( अयि ) एगे अणेगरूवेहि कुलेहिं जाया रूवेहि सत्ता कलुणं थणंति नियाणओ ते न लभंति मुक्ख, अह पास तेहिं कुलेहिं आयत्ताए जाया गंडी अहवाकोढी, रायसी अवमारियं काणियं झिमियं चेव, कुणियं सुजियं तहा ॥१॥ उदरिंच पास मूयं च सुणीयं च गिलाप्सणि वेवई पीढसप्पि च, सिलिवयं महुमेहणिं ॥२॥ सोलस एएरोगा, अक्खाया अणु पुवसो अहणं फुसंति आयंका, फासा य असमंजसा ॥३॥ मरणं तेसिं संपेहाए उववायं चवणं च नच्चा, परियागं च संपेहाए (सू० १७२ ) स्वर्ग तथा मोक्ष, तथा नेनां कारणो तेमज संसारनां कारणोने आवरणरहित (केवळ) ज्ञानना सद्भावथी जे माणस जाणे; अने | आमर्त्य (मनुष्य)-लोकमां मनुष्योनो धर्म समजावे एटले, ते घातिकर्म दूर थयां पछी; पोते अघातिकर्मरूप [शरीरधारी] मनुष्य
बारववव
+
+
+
मानना सद्भावथी जे माणस जाणे असे
समजावे एटले, ते घातिकर्म दर
पणामां रहेलो यको धर्म कहे