________________
भव-
भावना प्रकरणे
अन्यत्व भावनायां धनकथानकम्
अहवा गावीओ वणम्मि एगओ गोवसन्निहाणम्मि । चरिउं जह संझाए अन्नन्नघरेसु वच्चंति ॥ इय कम्मपासबदा विविहट्ठाणेहिं आगया जीवा । वसिउं एगकुडुम्बे अन्नन्नगईसु वच्चंति ॥८॥ ____ अतः स्वजनादिषु कः प्रतिबन्धो विधीयतामिति भावः, शेषं सुगमं । नवरं विविधस्थानेभ्य इति पंचमी ॥ अथोपसंहारपूर्वकमुपदेशमाहइय अन्नत्तं परिचिंतिऊण घरघरणिसयणपडिबंधं । मोत्तण नियसहाए धणो व्व धम्मम्मि उज्जमसु ।
सुगमा । कथानकं तूच्यन्ते (ते)इह चेव भरहवासे अत्थि पुरं दसउरं ति नामेणं | महिमहिलाइ मुहं पिव वररयणं दीहरच्छं च ॥१॥ धणसारो नामेणं गुणओ वि हु अस्थि तत्थ वरसेट्टी । तस्स धणो नामेणं पुत्तो पगईइ थिरसत्तो ॥२॥ सो जोवणमणपत्तो परिणीओ तत्थ विजयसेट्ठिस । जसमइनामं धूयं सा य सया तस्स किर भत्ता ॥ अह काले वचंते धणसारे उवरए धणो चेव | सह जसमईइ जाओ घरस्स सामी समग्गस्स ॥४॥
तो तह विणयं कुब्वइ धणस्स सा जसमई जहा सब्बो ।' लोओऽवि विम्हइज्जइ धणस्स पुण भन्नए किमिह ? ॥५॥
॥५४॥