________________
भव-
भावना प्रकरण
रोगातकसहने सनत्कुमारचक्रिकथा
तत्थ य सणंकुमारो सह रायसुएहिं नायरेहिं च | वच्चइ सविड्ढीए नयरुजाणेसु कीलंतो ॥६॥ कीलावसरसमत्तीए जलहिकल्लोलनामतुरयम्मि | आरूढो कुमरगणेहिं सह इमं वाहमाणो य ॥७॥ अवहरिओ एएणं पत्तो य अदंसणं खणद्धेण | नरनाहआससेणो नाऊणं वइयरं एयं ॥८॥ सह बलभरेण लग्गो पट्टीए तस्स तो पयंडेण | पवणेण पयाइं तुरंगमस्स भग्गाई सयलाई ॥९॥ तत्तो महिंदसीहो नरनाहं मग्गिऊण आएसं । एकलओ वि लग्गो पट्ठीए सणंकुमारस्स ॥१०॥ राया य पडिनियत्तो एत्तो य सणंकुमारकुमरस्स। आसो सयलं पि दिणं बूढो अडवीए बीयदिणे ॥ मज्झण्हे खिन्नो अइसएण निल्लालिऊण जीहग्गं । छुहिओ पिवासिओ सव्वहा वि थक्को विधुरियंगो ॥ तो जा सणंकुमारो कवियं पल्लाणगाइयं तह य । ओसारइ ता नाउं अकजकारि व्व पाणेहिं ॥१३॥ परिमुफो सो तुरओ सणंकुमारो वि तो तहिं उदयं । कत्थ वि य अपावंतो दीहद्धाणेण परिखिन्नो ।१४॥ दवदड्ढ्याए रन्नस्स देहसुकुमारयाए तह चेव । मज्झण्हभावओऽवि य सत्तच्छ्यरुक्खमूलम्मि ॥१५॥ आउलियतण नयणाइं भंजिउं निवडिओ महीवीढे । अह तस्सऽहिणवपुन्नोदएण तत्थेव रुक्खम्मि ।१६।। निवसंतेणं जक्खेण हिमसिलासीयलं समाणे । नीरं सित्तो सव्वंगमेव तो लद्धचेयन्नो ॥१७॥ तं पियइ जलं दर्छ पुरष्टियं पुच्छए य तं जक्खं । कोऽसि महायस ! तं आणियं च कत्तो इमं नीरं ? ॥
||४५६॥