SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ पूर्व कृतानि च दुःखानि निजसमये समुदीर्णानि सहस्व, महानिर्जराफलत्वात् सम्यक्सहनस्य, न च II वेदनादिभिः, आदिशब्दात् पराक्रोशदानादिभिः, जीवोऽप्यजीवः कृतपूर्वः कदाचनापि, यदा जीवः Hell जीवत्वं वेदनादिभिः कथमपि न परित्यजति तदा किं वैक्लव्येनेति भावः ॥ अथ केवलतीव्रमहारोगा| पज्जनितदुःखाधिसहनाथ चतुर्थसनत्कुमारचक्रवयुदाहरणगर्भा तद्भावनामाहतिव्वा रोगायंका सहिया जह चक्किणा चउत्थेणं । तह जीव ! ते तुमं पि हु सहसु सुहं लहसि जमणंतं सुगमा । सनत्कुमारचक्रवत्युदाहरणं तूच्यते जम्मट्ठाणं जं परमपुरिसहत्थीण विंझरण्णं व । कुरुजणवयप्पसिद्धं तमस्थि हथिणउरं नयरं ॥१॥ भममाणस्स थिरस्स वि धवलस्स वि सयलरंजियजणस्स । अमयकरस्स व जलही समुभवो जस पभावस्स नामेण आससेणो तत्थ नरिंदो पिया य सहदेवी । तस्स सुओ य इमाणं चउदसवरसुमिणपरिकहिओ॥ जाओ सणंकुमारो तस्स य सामंतसूरसंभूओ । सहर्पसुकीलिओ सहपवढिओ बालकालाओ ॥४॥ मित्तं महिंदसीहो त्ति नाम गिण्हइ कलाओ सह तेण । अह से जोव्वणसमयम्मि अन्नया वइ वसंतो १ पवाहस्स-वा. जे. J.॥ ॥ ४५५॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy