SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ इय भावणाहिं सम्मं णाणी जिणवयणबद्धमइलक्खो । जलणो व्व पवणसहिओ समूलजालं दहइ कम्मं सुखोन्नेया ॥ ज्ञानी जिनवचनबद्धमतिलो भावनाभिः कर्म क्षपयति, न केवलाभिरित्युक्तं, तत्र किमिति ज्ञानसाहाय्यमपेक्ष्यत इत्याशंक्य ज्ञानमाहात्म्यमुत्कीर्त्तयन्नाह— नाणे आत्ताणं नाणीणं नाणजोगजुत्ताणं । को निज्जरं तुलेजा चरणम्मि परक्कमंताणं ? ॥ ५०२ ॥ नाणेणं चिय नज्जइ करणिज्जं तह य वज्जणिज्जं च । नाणी जाणइ काउं कज्जमकजं च वज्जेउं ॥ ५०३ ।। जसकित्तिकरं नाणं गुणसयसंपायगं जए नाणं । आणा वि जिणाणेसा पढमं नाणं तओ चरणं ॥ ते पुज्जा तियलोए सव्वत्थ वि जाण निम्मलं नाणं । पुजाण वि पुज्जयरा नाणी य चरितजुत्ता य भद्दं बहुस्सुयाणं बहुजणसंदेहपुच्छणिज्जाणं । उज्जोइयंभुवणाणं झीणम्मि वि केवलमयंके ॥ ५०६ || जेसिं च फुरइ नाणं ममत्तनेहाणुबंध भावेहिं । वाहिज्जति न कहमवि मणम्मि एवं विभावेंता ||५०७॥ ॥। ४५१ ।।
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy